Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना
मध्यकेसरः-बीजपूर्णः | मनोविकासः—सत्त्वगुणः मध्यदेशसमुद्भया-व्रीहिः मनोहरम्-सुवर्णम् मध्यमपञ्चमूलम् ३०१ मनोहरः–कुन्दः मध्यमा ३९५
मनोहरा-जाती मध्यमा-अङ्गुल्यादीनि मनोहरा-यूथिका मध्यरात्रः-रात्रिनामानि मनोहा—मनःशिला मध्यंदिन:-बन्धूकः मन्त्रिः-सचिवः मध्या-ब्राह्मी
मन्थन:-अभिमन्थः मध्याह्न:-अहोरात्रादयः | मन्थनोद्भवम्-नवनीतम् मध्वाम्र:-राजाम्रः मन्थः ३०५,४२० मध्वाम्रः-राजाम्रः
मन्थानकः ३६२ मध्वावासः-आम्रः
मन्थानकः-शकुलादनी मननम्-बुद्धिः
मन्थानः-आरम्वधः मनस्विनी-कर्कोटकी
मन्था- मेथिका मनस्वी-महाशृङ्गः
मन्दगमना-महिषः मनः ४०१
मन्दगमना-हंसः मनः---बुद्धिः
मन्दगः-जलशायी मनःशिला ११५,४२१ मन्दता-आलस्यम् मनःशिला ४३८
मन्दः---रोगी मनीषा-बुद्धिः
मन्दः-श्लेष्मा मनीषी-पण्डितनामानि मन्दः हस्ती मनुजाः-मानुषः
मन्दाकिनी-पाङ्गा मनुष्यः मानुषः
मन्दरः-पारिभद्रः मनुष्याः-मानुषः मन्दारः-राजार्कः मनु:--स्पृका
मन्दुराभूषणम्-मर्कटः मनोगुप्ता—मनःशिला मन्मथानन्दः-राजाम्रः मनोजवृद्धिः-कामवृद्धिः मन्मथालयः-आम्रः . मनोजम्—जीरकम् मन्मथावासः-राजाम्रः मनोज्ञः—कुन्दः
मन्मथोद्भवनः-राजाम्रः मनोज्ञा-आवर्तकी मन्या-नाडी मनोज्ञा-उपकुञ्ची मयष्टः-मकुष्ठका मनोज्ञा-कर्कोटकी मयः-उष्ट्रः मनोज्ञा-जाती
मयूरकः ४२७ मनोज्ञा—मनःशिला मयूरकः ४२९ मनोज्ञा-वन्ध्यकर्कोटकी मयूरकः-अपामार्गः मनोज्ञा-सुरा
मयूरकः-शिखण्डी मनोरमः-हंसः मयूरकेतुः ४३३ मनोरमा-रोचना मयूरग्रीवकम्तु त्थम् मनोविकाशः सत्त्वगुणः मयरचडम्-स्थौणेयकम्
मयूरजङ्घः–स्योनाकः मयूरतुत्थम्-तुत्थम् मयूरशिखा–बर्हिचूडा मयूरः २७६ मयूरः ४३१ मयरः ४३९ मयूरः-बर्हिः मयूरालसकः-वर्षाः मयूरिका-अम्बिका मयूरोल्लासक:-वर्षाः मरकतपत्री-पाची मरकतम्-गारुत्मतम् मरटः ४२१ मरणम्-अमृतम् मरन्दः-मकरन्दः मरम्-विषम् मरालक:-हंसः मरालिका-सातला मराली-हंसः मरिचम् ८७ मरिचम् ४३२ मरीचम् ८८ मरीचः ४३० मरीच:-जम्बीरः मरुकः ४३७ मरुजः-विट्खदिरः मरुजा-मृगाक्षी मरुत्तकः-जम्बीरः मरुत्-वायुः मरुदेश्य:-गुग्गुलु: मरुद्गदः ४२६ मरुद्भवः-पद्मकः मरुद्भवः—यासः मरुद्भवा ४२७ मरुद्भवा–कार्पासी मरुबकः ४३० मरुषकः-जम्बीरः मरुवः--जम्बीरः । मरुसंभवम्-चाणाख्यमूलकम्
For Private and Personal Use Only

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619