________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना
मध्यकेसरः-बीजपूर्णः | मनोविकासः—सत्त्वगुणः मध्यदेशसमुद्भया-व्रीहिः मनोहरम्-सुवर्णम् मध्यमपञ्चमूलम् ३०१ मनोहरः–कुन्दः मध्यमा ३९५
मनोहरा-जाती मध्यमा-अङ्गुल्यादीनि मनोहरा-यूथिका मध्यरात्रः-रात्रिनामानि मनोहा—मनःशिला मध्यंदिन:-बन्धूकः मन्त्रिः-सचिवः मध्या-ब्राह्मी
मन्थन:-अभिमन्थः मध्याह्न:-अहोरात्रादयः | मन्थनोद्भवम्-नवनीतम् मध्वाम्र:-राजाम्रः मन्थः ३०५,४२० मध्वाम्रः-राजाम्रः
मन्थानकः ३६२ मध्वावासः-आम्रः
मन्थानकः-शकुलादनी मननम्-बुद्धिः
मन्थानः-आरम्वधः मनस्विनी-कर्कोटकी
मन्था- मेथिका मनस्वी-महाशृङ्गः
मन्दगमना-महिषः मनः ४०१
मन्दगमना-हंसः मनः---बुद्धिः
मन्दगः-जलशायी मनःशिला ११५,४२१ मन्दता-आलस्यम् मनःशिला ४३८
मन्दः---रोगी मनीषा-बुद्धिः
मन्दः-श्लेष्मा मनीषी-पण्डितनामानि मन्दः हस्ती मनुजाः-मानुषः
मन्दाकिनी-पाङ्गा मनुष्यः मानुषः
मन्दरः-पारिभद्रः मनुष्याः-मानुषः मन्दारः-राजार्कः मनु:--स्पृका
मन्दुराभूषणम्-मर्कटः मनोगुप्ता—मनःशिला मन्मथानन्दः-राजाम्रः मनोजवृद्धिः-कामवृद्धिः मन्मथालयः-आम्रः . मनोजम्—जीरकम् मन्मथावासः-राजाम्रः मनोज्ञः—कुन्दः
मन्मथोद्भवनः-राजाम्रः मनोज्ञा-आवर्तकी मन्या-नाडी मनोज्ञा-उपकुञ्ची मयष्टः-मकुष्ठका मनोज्ञा-कर्कोटकी मयः-उष्ट्रः मनोज्ञा-जाती
मयूरकः ४२७ मनोज्ञा—मनःशिला मयूरकः ४२९ मनोज्ञा-वन्ध्यकर्कोटकी मयूरकः-अपामार्गः मनोज्ञा-सुरा
मयूरकः-शिखण्डी मनोरमः-हंसः मयूरकेतुः ४३३ मनोरमा-रोचना मयूरग्रीवकम्तु त्थम् मनोविकाशः सत्त्वगुणः मयरचडम्-स्थौणेयकम्
मयूरजङ्घः–स्योनाकः मयूरतुत्थम्-तुत्थम् मयूरशिखा–बर्हिचूडा मयूरः २७६ मयूरः ४३१ मयरः ४३९ मयूरः-बर्हिः मयूरालसकः-वर्षाः मयूरिका-अम्बिका मयूरोल्लासक:-वर्षाः मरकतपत्री-पाची मरकतम्-गारुत्मतम् मरटः ४२१ मरणम्-अमृतम् मरन्दः-मकरन्दः मरम्-विषम् मरालक:-हंसः मरालिका-सातला मराली-हंसः मरिचम् ८७ मरिचम् ४३२ मरीचम् ८८ मरीचः ४३० मरीच:-जम्बीरः मरुकः ४३७ मरुजः-विट्खदिरः मरुजा-मृगाक्षी मरुत्तकः-जम्बीरः मरुत्-वायुः मरुदेश्य:-गुग्गुलु: मरुद्गदः ४२६ मरुद्भवः-पद्मकः मरुद्भवः—यासः मरुद्भवा ४२७ मरुद्भवा–कार्पासी मरुबकः ४३० मरुषकः-जम्बीरः मरुवः--जम्बीरः । मरुसंभवम्-चाणाख्यमूलकम्
For Private and Personal Use Only