Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 560
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां मीनाण्डी–शर्करा मीलदः ४३३ मील: ४३३ मीलितम्- ---संकुचितम् मुकुल:-कोरक: मुकुटकः ४३६ मुकुष्टक:-मकुष्ठका मुक्तबन्धना-वार्षिकी मुक्तबन्धा-वार्षिकी मुक्तसारम्-सूक्तम् मुक्ता--तारम् मुक्तापुष्पः कुन्दः मुक्ताप्रमः-मुक्ताशुक्तिः मुक्ताफलम्-मौक्तिकम् मुक्ताभा-मल्लिका ____" " मुक्तामाता—मुक्ताशुक्तिः मुक्ता-मौक्तिकम् मुक्ताशुद्धिः ३७६ मुक्तास्फोट:---मुक्ताशुक्तिः मुक्तिका-मौक्तिकम् मुखगन्धकः-पलाण्डुः मुखदूषकः---पलाण्डुः मुखदषणः-पलाण्डु: मुखप्रियः–नारङ्गः मुखप्रिया:-निष्पावः मुखमङ्गः---शिग्रुः मुखभङ्गःश्वेतशिग्रुः मुखभृङ्गः --शिग्रुः मुखमण्डनकः-तिलक: मुखमत्स्यः-मत्स्यः मुखर:-काकः मुखरागकरी—बहुला मुखरोगः ४०८ मुखवाचिका--अम्बिका मुखवासः-सुगन्धतृणम् मुखवासः ----सुगन्धभूतृणः मुखशृङ्गः-खड्गः मुखशोधनम्-त्वक मुखशोधी-जम्बीरः मुखशोध्यम् —त्वक् मुखसंशोधकः-शिग्रुः मुखस्रावः-लाला मुखम् ३९६ मुखामयः—मुखरोगः मुखामोदः-नीलशिग्रुः मुखामोदा-सल्लकी मुखार्जक:-कुठेरक मुखालुः ३४९ मुखालु: ४२८ मुखेबली-खड्गः मुचकुन्दः ३७० मुचकुन्दः ४२९,४३० मुश्चक:-मुष्ककः मुन्नकः--मुन्नः मुझनकः--मुञ्जः मुञ्जः १६० मुण्डचणक:-कलायः मुण्डजम्-लोहम् मुण्डनकः--ब्रीहिः मुण्डशालि:--व्रीहिः मुण्डम् -बोलम् मुण्डम्-लोहम् मुण्डम्-शिरः मण्डाख्यः---महाश्रावणिका मुण्डायसम्--लोहम् मुण्डिनिका-श्रावणी मुण्डी-जङ्घाला मण्डी–श्रावणी मुत्-ऋद्धिः मुदितम्---विकसितम् मुदिरफल:-विकण्टकः मुद्गपर्णी ३२ मुद्गपर्णी ४३६,४४० मुद्गभोजी-घोट: मुद्गरकः-कारः मुद्गरफल:-कारः मुद्गरः ३६९ मुद्रः-मत्स्यः मुद्गरः-सप्तच्छदम् मुद्गलम्-कत्तृणम् मुद्गः--वासन्ताः मुद्राः-वासन्ताः मुद्रणी-लाक्षा मुद्रितम्-संकुचितम् मुनिखजूरिका-दीप्या मुनिच्छदः—सप्तपर्णः मुनिद्रुमः--अगस्त्यः मुनिद्रुः ४२५ मुनिधान्यम्-नीवारः मुनिप्रियः ४२५ मुनिप्रिय:ब्रीहिः मुनिप्रिया--व्रीहिः मुनिभक्तप्रसादकः-नीवारः मुनिभक्तप्रसादितः-नीवारः मुनिभक्ष्यः-श्यामाकः मुनिह्वयः-समष्ठिल: मुनिः ४३२ मुनिः-खजरीट: मुनिः-दमनम् मुपविप्रज्ञविप्रियः(?)--व्रीहिः मुरलीवातपत्रः मुरा १०९ मुरा ४३८ मुष्ककः १९६ मुष्कः-अण्डकोशः मुष्क:--मुष्ककः मुष्टिकः-शालिः मुष्टिः-उत्सङ्गादीनि मुष्टिः---मुष्ककः मुसली ४३० मुसलीकन्दः ३५२ मुसली-गोधापदी मुसली–पल्ली मुसली-मुसलीकन्दः मुस्तकम्-अब्दः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619