SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां मीनाण्डी–शर्करा मीलदः ४३३ मील: ४३३ मीलितम्- ---संकुचितम् मुकुल:-कोरक: मुकुटकः ४३६ मुकुष्टक:-मकुष्ठका मुक्तबन्धना-वार्षिकी मुक्तबन्धा-वार्षिकी मुक्तसारम्-सूक्तम् मुक्ता--तारम् मुक्तापुष्पः कुन्दः मुक्ताप्रमः-मुक्ताशुक्तिः मुक्ताफलम्-मौक्तिकम् मुक्ताभा-मल्लिका ____" " मुक्तामाता—मुक्ताशुक्तिः मुक्ता-मौक्तिकम् मुक्ताशुद्धिः ३७६ मुक्तास्फोट:---मुक्ताशुक्तिः मुक्तिका-मौक्तिकम् मुखगन्धकः-पलाण्डुः मुखदूषकः---पलाण्डुः मुखदषणः-पलाण्डु: मुखप्रियः–नारङ्गः मुखप्रिया:-निष्पावः मुखमङ्गः---शिग्रुः मुखभङ्गःश्वेतशिग्रुः मुखभृङ्गः --शिग्रुः मुखमण्डनकः-तिलक: मुखमत्स्यः-मत्स्यः मुखर:-काकः मुखरागकरी—बहुला मुखरोगः ४०८ मुखवाचिका--अम्बिका मुखवासः-सुगन्धतृणम् मुखवासः ----सुगन्धभूतृणः मुखशृङ्गः-खड्गः मुखशोधनम्-त्वक मुखशोधी-जम्बीरः मुखशोध्यम् —त्वक् मुखसंशोधकः-शिग्रुः मुखस्रावः-लाला मुखम् ३९६ मुखामयः—मुखरोगः मुखामोदः-नीलशिग्रुः मुखामोदा-सल्लकी मुखार्जक:-कुठेरक मुखालुः ३४९ मुखालु: ४२८ मुखेबली-खड्गः मुचकुन्दः ३७० मुचकुन्दः ४२९,४३० मुश्चक:-मुष्ककः मुन्नकः--मुन्नः मुझनकः--मुञ्जः मुञ्जः १६० मुण्डचणक:-कलायः मुण्डजम्-लोहम् मुण्डनकः--ब्रीहिः मुण्डशालि:--व्रीहिः मुण्डम् -बोलम् मुण्डम्-लोहम् मुण्डम्-शिरः मण्डाख्यः---महाश्रावणिका मुण्डायसम्--लोहम् मुण्डिनिका-श्रावणी मुण्डी-जङ्घाला मण्डी–श्रावणी मुत्-ऋद्धिः मुदितम्---विकसितम् मुदिरफल:-विकण्टकः मुद्गपर्णी ३२ मुद्गपर्णी ४३६,४४० मुद्गभोजी-घोट: मुद्गरकः-कारः मुद्गरफल:-कारः मुद्गरः ३६९ मुद्रः-मत्स्यः मुद्गरः-सप्तच्छदम् मुद्गलम्-कत्तृणम् मुद्गः--वासन्ताः मुद्राः-वासन्ताः मुद्रणी-लाक्षा मुद्रितम्-संकुचितम् मुनिखजूरिका-दीप्या मुनिच्छदः—सप्तपर्णः मुनिद्रुमः--अगस्त्यः मुनिद्रुः ४२५ मुनिधान्यम्-नीवारः मुनिप्रियः ४२५ मुनिप्रिय:ब्रीहिः मुनिप्रिया--व्रीहिः मुनिभक्तप्रसादकः-नीवारः मुनिभक्तप्रसादितः-नीवारः मुनिभक्ष्यः-श्यामाकः मुनिह्वयः-समष्ठिल: मुनिः ४३२ मुनिः-खजरीट: मुनिः-दमनम् मुपविप्रज्ञविप्रियः(?)--व्रीहिः मुरलीवातपत्रः मुरा १०९ मुरा ४३८ मुष्ककः १९६ मुष्कः-अण्डकोशः मुष्क:--मुष्ककः मुष्टिकः-शालिः मुष्टिः-उत्सङ्गादीनि मुष्टिः---मुष्ककः मुसली ४३० मुसलीकन्दः ३५२ मुसली-गोधापदी मुसली–पल्ली मुसली-मुसलीकन्दः मुस्तकम्-अब्दः For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy