Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णानुक्रमणिका।
मरुसंभवा-धन्वयासः
मलम् २८२ मस्तिष्कम् ४०० मरुस्था-धन्वयासः
मलम्बाणाक्यमूलकम् मस्तु-दधि मरुः ३२४
मलम्-समुद्रफेनम् महती-तरणी मरुः-जम्बीरः
मलापहा-चक्षुष्या महती-बृहती मर्कटकः--तन्तुवायादयः मलारिः-सर्वक्षारः महती-वृन्ताकी मर्कटतिन्दुकः-तिन्दुकः मलिनम्-टङ्कणः महर्षभी-कपिकच्छूः मर्कटपिप्पली-अपामार्गः मलिनम्-मरिचम्
महाकटभी-कटभी मर्केट: २७६
मलिनः-कृष्णपक्षः महाकन्दम्-चाणाख्यमूलकम् मकेट: ४२४ मलिना-कासनी
महाकन्दम्-मूलकम् मर्कट: ४२९
मलिनाङ्गी--कासन्नी महाकन्दः ४२९ मर्कट:-प्वः मलिना-रजस्वला
महाकन्दः-मुखालुः मर्कटी ४२६
मलीमसम्-पुष्पकासीसम् महाकन्द:--रसोनः मर्कटी ४३९
मलोद्भवम्--लोहोच्छिष्टम् महाकन्द:--राजपलाण्डुः मर्कटी–अजमोदा मल्लारिष्टा-पाची
महाकरञ्जः-अङ्गारवलिका मर्कटी-अपामार्गः मल्लिका १९७,३६९ महाकर्णिकार:-आरग्वधः मर्कटी—कपिकच्छुः मल्लिकाक्षः-घोट:
महाकुमुदा-काश्मयः मर्जिका २५५ मलिकाक्षः-हंसः
महाकुमुदिका ४३५ मर्त्यः-मानुषः मल्लिकाख्यः ४२७
महाकुम्भा-कट्फल: मा:-मानुषः
मल्लिकापुष्पः-कुटजः महाकोशातकी ४३८ मयेन्द्रमाता-अग्निदमनी मल्लिका---मङ्गल्या
महाकोशातकी-धामार्गवः मर्दनकम्-तैलम् मल्लिका मेथिका
महाक्लीतनका ४३५ मर्म ३९८ मल्ली--मल्लिका
महाक्षार:-सर्वक्षारः मर्म-जीवनस्थानानि मशकः २९४
महाक्षीरा-महिषः मषीलेख्यदल:-श्रीताल: मर्मव्रण:-लूता
महागदः-ज्वरः मर्मस्थानम्-जीवनस्थानानि मसुरः-मरिका
महागन्धकम्-बोलम् मसूरकः-मसूरिका मलगण्ड:--गलगण्डः
महागन्धम् हरिचन्दनम् मलनः-शाल्मलीकन्दः
मसूरविदला-श्यामा महागन्धः-कुटजः मलद्रावि--रेचकः मसूरः ४२४
महागन्धा-केविका मलदावी-रेचकः मसूरा ४२६
महागवः-बलीवर्दः मलनाशिनी-जातिपत्री मसराभा-मसूरिका महागुल्मा-सोमवल्ली मलयजम्-चन्दनम् मसूरा-मसूरिका मलय:-पद्मकः मसरा--इयामा
महागुहा-पृष्टिपर्णी मलयः -काकोदम्बरिका मसूरिका २२६,४०८ महाग्रीवः-उष्ट्र: मलयेजम्-चन्दनम् मसूरी-शुक्रभाण्डी महाघृतम् २३८ मलयोत्थम्-कालीयकम् मसृणम्-सुवर्णगैरिकम् महाघोषा-शृङ्गी मलयोद्भवम्-चन्दनम् मस्कर:-वंशः
महाङ्गः-उष्ट्र: मलरोधनम्-विष्टम्भः मस्तकम् ४२८
महाङ्ग:-काल: मलवेग:--अतीसारः मस्तकम्-शिरः
महाङ्गः–गोक्षुरः मलहन्ता-शाल्मलीकन्दः । मस्तकोद्भवम् मस्तिष्कम् महाग:-महामूषकः
For Private and Personal Use Only

Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619