Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 465
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। . उत्तरवातः ४१८ उदुम्बरम् ४३२ उत्तरा ४१८ उदुम्बरम्-ताम्रम् उत्तरापथिका १७९ उदुम्बरम्-ताम्रम् उत्तरा–लक्षः उदुम्बरः १८६ उत्तराभाद्रपदा-निम्बः उदुम्बरः-सदाफलम् उत्तरायण ४१७ उदुम्बरी–काकोदुम्बारका उत्तराषाढा-पनसः उद्गार:-वमिः उत्तानपत्रकः-----एरण्डः उद्दानकः--शिरीषः उत्तानशया–बालिकानामानि उद्दाल:--कोद्रवः उत्थितोपतरुः–सरल: उबुद्धम्-विकसितम् उत्पलकम्-कुमुदम् उद्भिदम् ७४ उत्पलम् ४२३ उद्भिदुरम्-विकसितम् उत्पलम् --कुष्ठम् उद्भित्रम्-विकसितम् उत्पलम् क्षुद्रमुत्पलम् उद्भेदः ३२५ उत्पलम्सौगन्धिकम् उद्यानम् ३२५ उत्पलिनी-कुमुदम् उद्रिक्तचित्तता-तृष्णादयः उत्प्राण:-श्वास उद्रेक:-रजोगुणः उत्फुल्लम्-विकसितम् उद्वेगम्-पूगफलम् उत्सा:-उत्सङ्गादीनि उन्दुरुकर्णिका-आखुकर्णी उत्सङ्गादीनि ३९९ उन्दुरुकः-मूषकः उदकम् ४३६,४३७,४३८ उन्निद्रम्-विकसितम् उदकम्-पानीयम् उन्मत्तकः-धत्तूरः उदकीयः १९१ उन्मत्तः-उपविषम् उदकीयः-अङ्गारवल्लिका उन्मत्तः-धत्तूरः उदया-तैलपिपीलिका उन्मनायितम्-उन्मादः उदधिफेनम्—समुद्रफेनम् उन्मादः ४१० उदधिवस्त्रा-अवनी उन्मितिः-औषधप्रमाणम् उदन्या-तृष्णादयः उन्मिषितम्-विकसितम् उदन्वान्-पानीयम् उन्मीलितम्--विकसितम् उदरम्—कुक्षिः उपकालिका-उपकुञ्ची उदरावर्तः–नाभ्यादीनि उपकुञ्चा-उपकुञ्ची उदश्वित्-तक्रम् उपकुञ्चिका ४३८,४३८,४३८ उदंया-तैलपिपीलिका उपकुञ्चिका-उपकुश्त्री उदानः-वायु: उपकुञ्ची ८१ उदीची-उत्तरा उपकुञ्चीका-उपकुची उदीच्यम् ४२४ उपकुश्ची-सूक्ष्मैला उदीच्यम्-~वालकम् उपकुञ्ची-स्थूलजीरकः उदुम्बरदला-दन्ती उपकुरङ्गः-मृगः उदुम्बरपर्णी-दन्ती | उपकुल्या-पिप्पली उपक्रमः-चिकित्सा उपघातः-व्याधिः उपचर्या-चिकित्सा उपचारः-चिकित्सा उपचित्रा-दन्ती उपचित्रा-पृष्टिपर्णी उपचिल्ली-पलाशलोहिता उपजिह्वा ३९६ उपजिविका-उपजिवा उपदंशक्षमः शिग्रुः उपदंशः--व्य अनादयः उपदंशः-समष्ठिल: उपदिशः---विदिशः उपधातवः ३१२ उपभृतः—नीलिनी उपरत्नानि ३८० उपरसा: ३१२,४२० उपलब्धिः -बुद्धिः उपलभेद:--पाषाणभेदकः उपलभेदी-पाषाणभेदकः उपलम्-लता उपल:-प्रावा उपल:---रत्नसामान्यम् उपवनम् ३२५ उपवर्तनम्-भूमिभेदः | उपवित्रा-दन्ती उपविषगणः ३१७ उपविषम्-अफूकम् उपविषम्--अर्कः | उपविषम्-करवीरः उपविषम्-कलिकारी उपविषम् --काकादनी उपविषम्-धत्तुरः उपविषा-अतिविषा उपविषाणि ३१६ उपव्याघ्रः शरभः उपसूर्यकः-खद्योतः उपस्थम् ३९९ उपासकः-शूद्रः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619