Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां
पारदः-रसम् पारद:--रसः पारदीयम्-पारदः पारशवम्-लोहम् पारसीकः-घोट: पारापतः---पारावतः पारावतपदी ४३७ पारावतपदी-काकजङ्घा
पाठि:-चित्रकः पाठी-चित्रकः पाठीन:-मत्स्यः पाठीर:-चित्रकः पाणिज:-नखम् पाणिजा:-नखम् पाणिमर्दकम् -करमर्दकम् पाणिमर्दः-करमर्दकम् पाणिरुहः-नखम् पाणि:-हस्तः पाण्डवः-अर्जुनः पाण्डवी-शकनी पाण्डुकः-पटोल: पाण्डुतरु:-धवः पाण्डुपत्नी-रेणुका पाण्डुपुत्री रेणुका पाण्डुफलम् ४२२ पाण्डुफल:-पटोल: पाण्डुफला-चिर्भटम् पाण्डुफली-पाटली पाण्डुभूमिः-भृमिभेदः पाण्डुमृत्-खटिनी पाण्डुमृत्तिका-खटिनी पाण्डुरद्रुमः-कुटजः पाण्डुरफली--पाटली पाण्डुरः—जुर्णा पाण्डुर:-धवः पाण्डुराग:-दमनम् पाण्डुरा-माषपर्णी पाण्डुरेक्षुः-इक्षुः पाण्डुरोगः--पाण्डुः पाण्डुः ४०८ पाण्डुः–पटोल: पाण्डुः–पटोल: पाण्डुः-पर्पटः पाण्डुः-पारावतः पाण्डु:—प्रतुदाः पात:-कृकरः पात:-सर्पः
पातालगरुडा-वत्सादनी पातालनिलय:--सर्पः पातालवासिनी-बहुला पाथः --पानीयम् पाथोजम्-कमलम् पाथोधिः-पानीयम् पाथोरुहम्----कमलम् पादपरुहा—वन्दका पादप:---वृक्ष: पादरोहिण:-बट: पादवल्मीकम्-श्लीपदम् पादस्फोटः ४०९ पादम्-व्याघ्रनखम् पाद:-पाणि: पादः-प्रत्यन्तगिरिः पादः-मूलम् पादाग्रम्-पाणिः पादिनः २८७ पादिनः-अनूपाः पानम् ४१२ पानात्ययः---तृष्णादयः पानीयचूर्णकम्-वालुका पानीयम् २५५ पानीयालुः ३४९ पानीयावा-वल्वजा पापघ्न:-तिल: पापचेलिका-पाठा पापनाशिनी-शमी पापवेलिका-पाठा पामपाम-~-संचार्यादयः पामा ४०८ पामा--संचार्यादयः पायरी-उत्तरा पायसः-श्रीवेष्टकः पायुः ककुन्दरादीनि पारदः २१३ पारदः ४२७,४३१ पारदः-महारसाः
पारावतपदी-तेजस्विनी पारावतः २९६ पारावतः ४३० पारावतः-प्रतुदाः पारावारः-पानीयम् पारिजातकः-पारिभद्रः पारिजातः ४३९ पारिजाता—तेजस्विनी पारिभद्रकम्—कुष्ठम् पारिभद्रकः ४३९ पारिभद्रकः-निम्बः पारिभद्रः ३५७ पारेवतकम् -पालेवतम् पारेवतम्---पालेवतम् पार्थः ४२८ पार्थः--अर्जुनः पार्थिवम्--तगरम् पार्थिवः-क्षत्रियः पार्थिवः-तगरम् पावेणफलादि ४१५ पार्वतः-किराततिक्तः पार्वती ४२२ पार्वती-चतुष्पत्री पार्वती-धातुकी पार्वती–प्रतरीकैः पार्वतीयः--आक्षोडः पार्वतीया--पद्मकः पार्वती-सैंहली पार्वतेया-जिङ्गिणी पार्थकम्-पार्थास्थि
For Private and Personal Use Only

Page Navigation
1 ... 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619