________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दानां
पारदः-रसम् पारद:--रसः पारदीयम्-पारदः पारशवम्-लोहम् पारसीकः-घोट: पारापतः---पारावतः पारावतपदी ४३७ पारावतपदी-काकजङ्घा
पाठि:-चित्रकः पाठी-चित्रकः पाठीन:-मत्स्यः पाठीर:-चित्रकः पाणिज:-नखम् पाणिजा:-नखम् पाणिमर्दकम् -करमर्दकम् पाणिमर्दः-करमर्दकम् पाणिरुहः-नखम् पाणि:-हस्तः पाण्डवः-अर्जुनः पाण्डवी-शकनी पाण्डुकः-पटोल: पाण्डुतरु:-धवः पाण्डुपत्नी-रेणुका पाण्डुपुत्री रेणुका पाण्डुफलम् ४२२ पाण्डुफल:-पटोल: पाण्डुफला-चिर्भटम् पाण्डुफली-पाटली पाण्डुभूमिः-भृमिभेदः पाण्डुमृत्-खटिनी पाण्डुमृत्तिका-खटिनी पाण्डुरद्रुमः-कुटजः पाण्डुरफली--पाटली पाण्डुरः—जुर्णा पाण्डुर:-धवः पाण्डुराग:-दमनम् पाण्डुरा-माषपर्णी पाण्डुरेक्षुः-इक्षुः पाण्डुरोगः--पाण्डुः पाण्डुः ४०८ पाण्डुः–पटोल: पाण्डुः–पटोल: पाण्डुः-पर्पटः पाण्डुः-पारावतः पाण्डु:—प्रतुदाः पात:-कृकरः पात:-सर्पः
पातालगरुडा-वत्सादनी पातालनिलय:--सर्पः पातालवासिनी-बहुला पाथः --पानीयम् पाथोजम्-कमलम् पाथोधिः-पानीयम् पाथोरुहम्----कमलम् पादपरुहा—वन्दका पादप:---वृक्ष: पादरोहिण:-बट: पादवल्मीकम्-श्लीपदम् पादस्फोटः ४०९ पादम्-व्याघ्रनखम् पाद:-पाणि: पादः-प्रत्यन्तगिरिः पादः-मूलम् पादाग्रम्-पाणिः पादिनः २८७ पादिनः-अनूपाः पानम् ४१२ पानात्ययः---तृष्णादयः पानीयचूर्णकम्-वालुका पानीयम् २५५ पानीयालुः ३४९ पानीयावा-वल्वजा पापघ्न:-तिल: पापचेलिका-पाठा पापनाशिनी-शमी पापवेलिका-पाठा पामपाम-~-संचार्यादयः पामा ४०८ पामा--संचार्यादयः पायरी-उत्तरा पायसः-श्रीवेष्टकः पायुः ककुन्दरादीनि पारदः २१३ पारदः ४२७,४३१ पारदः-महारसाः
पारावतपदी-तेजस्विनी पारावतः २९६ पारावतः ४३० पारावतः-प्रतुदाः पारावारः-पानीयम् पारिजातकः-पारिभद्रः पारिजातः ४३९ पारिजाता—तेजस्विनी पारिभद्रकम्—कुष्ठम् पारिभद्रकः ४३९ पारिभद्रकः-निम्बः पारिभद्रः ३५७ पारेवतकम् -पालेवतम् पारेवतम्---पालेवतम् पार्थः ४२८ पार्थः--अर्जुनः पार्थिवम्--तगरम् पार्थिवः-क्षत्रियः पार्थिवः-तगरम् पावेणफलादि ४१५ पार्वतः-किराततिक्तः पार्वती ४२२ पार्वती-चतुष्पत्री पार्वती-धातुकी पार्वती–प्रतरीकैः पार्वतीयः--आक्षोडः पार्वतीया--पद्मकः पार्वती-सैंहली पार्वतेया-जिङ्गिणी पार्थकम्-पार्थास्थि
For Private and Personal Use Only