Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णानुक्रमणिका।
९७
भूर्जेन्द्रा-श्रवणी भूलग्ना—शङ्खपुष्पी भूशेलु:-भूकर्बुदारः भूषणार्हतमम् --मौक्तिकम् भूषणाहम्-प्रवालम् भूषणार्हम्-सुवर्णम् भूसारिका-गोराटिका भूस्तरः-कुकुरः भूस्थाः—मानुषः भूस्पृशः-मानुषः भूः-अवनी
भृङ्गारिः--केविका भृङ्गारिः–भ्रमरारिः भृङ्गाह्वः-भृङ्गराज: भृङ्गाहा ३४८ भृङ्गी ४३२ भृङ्गेष्टा---गृहकन्या भृङ्गेष्टा-जम्बू: भृङ्गेष्टा–तरणी भृतिक:-भूतृणः भृशपत्रिका--महानीली भृष्टमांसम् ३९३
भे.
भूमिचरी-आखुकर्णी भूमिजम्बू:—जम्बूः भूमिजम्—गौरसुवर्णम् भूमिजः १२१ भूमिजः-कदम्बः भूमिजः-भूनागः भूमिजाः-मानुषः भूमिभेदाः ३२४ भृमिमण्डपभूषणी-माधवी भूमिरजः--वैकान्तम् भूमिलना-विष्णुक्रान्ता भूमिलः-महामूषकः भूमिशयी—चटकः भूमिसहः—सागः भूमिः-अवनी भूमी—अवनी भूम्यामली–तामलकी भूम्याहुली ४३३ भूम्याहुल्यम् ३३८ भरवकाशः-भूमिभेदः भुरिगन्धा-मुरा भूरिगमः—गर्दभः भूरितेज:--सुवर्णम् भृरिदुग्धा---वृश्चिकाली भूरिपक्ष:-क्षुद्रोलकः भूरिपत्रः-उखल: भूरिपुष्पा—शतपुष्पा भृरिप्रेमा–चक्रवाकः भूरिफली-पाटली भृरिबला-बलिका भरिमति:-बलीवर्दः भृरिमल्ला–अम्बिका भूरिमायुः–तरक्षुः भरुहः-वृक्षः भूर्जपत्रक:-भृजः भूर्जपत्रम् ४३५ भृजपत्रः-शाखोटः भूर्जः ३६५ भूज:-चर्मदलः
भृङ्गजा-भार्गी भृङ्गप्रियः-कदम्बः भृङ्गप्रिया-माधवी भृङ्गमारी-केविका भृङ्गमारी-भ्रमरारिः भृङ्गमूलिका-भृङ्गाना भृङ्गमोही-चम्पकः भृङ्गरजः-भृङ्गराजः भृगराजः १३६ भृङ्गराजः ४२७,४३८
:-भ्रमरः भृङ्गरेणु:-भृङ्गराजः भृङ्गवल्लभ:-कदम्बः भृङ्गवल्लभा-जम्बूः भृगवल्लभा–तरणी भृङ्गसुहृत्-कुन्दः भृङ्गम्-अभ्रकम् भृङ्गम्-त्वक भृङ्गः ४२८,४३० भृङ्गः-भृङ्गराजः भृङ्ग:भ्रमरः भृङ्गाङ्गी-लवङ्गम् भृङ्गानन्दा-यूथिका भृङ्गाष्टिः-आम्रः भृङ्गारकः-भृङ्गराजः भृङ्गारम्-लवङ्गम् भृङ्गार:-भृङ्गगजः
भेकम्-अभ्रकम् भेक:-मण्डूकः भेड: २६८ भेडा---पद्मबीजम् भेण्डा ३३७ भेदकः-अम्ल: भेदनम्-सूक्तम् भेदनम्-हिङ्गु भेदनः-अम्ल: भेदिनी—कृष्ण: भेदी-अम्ल: भेरिणी ४२७ भेषजम्-औषधम्
भैरवी-धूसरी भैषज्यम्---औषधम् भोगार्हम्-धान्यम्
भो. भोगिगन्धिका–नाकुली भोगिन्यः-राजपत्नीनामानि भोगिवल्लभम्-चन्दनम् भोगी—सर्पः भोगी—सपः भोगी-सर्पिणी भोग्यम्--धान्यम् भोग्यम्-रत्नानि
For Private and Personal Use Only

Page Navigation
1 ... 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619