Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९२
धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना
बालपुष्पा-यूथिका विडालकम्---हरितालम् बिसिनी-बिसम् बालपुष्पिका-यूथिका बिडालक:-बिडाल:
बी. बालपुष्पी ४२२ बिडालम् हरितालम्बीजकर्कटिका-चीणाकर्कटी बालभैषज्यम्-रसाञ्जनम् । बिडालः २७६
बीजक:-अशनः बालभोज्यः-हरिमन्थः बिडाल:--लोमशबिडाल:
बीजक:-बीजपूरकः बालवीयजम्—वैडूर्यम् बिडालिका—विदारिका
बीजगर्भ:--पटोल: बालसामान्यनामानि ३९४ बिन्दुकीट:-षड्विन्दुकीट:
बीजगुप्तिः शिम्बीधान्यकम् बाल: ४३१ बिन्दुपत्रः-भूर्जः
बीजद्रुमः ४३२ बाल:-बलीवर्दः बिन्दुफलम् -मौक्तिकम्
बीजधान्यम्-धान्यम् बाल:-बालसामान्यनामानि बिन्दुला–सातला
बीजपादपः-भल्लातकः बाल:..- हस्ती विभीतकः-विभीतकः
बीजपुष्पकः-जूर्णा बालानां रोगनाशिनी—अतिविषा बिम्बशालिक:--व्रीहिः
बीजपूरकम्-बीजपूर्णः बाला-वालिकानामानि बिम्बिका ४३७
बीजपूरकः-बीजपूर्णः वाला-सक्ष्मैला बिम्बिनी-कनीनिका
बीजपूरः-बीजपूर्णः वालिकानामानि ३९५ बिम्वी ४८
बीजपूर्णः १७३ बालिश:-बालसामान्यनामानि विम्बी ४३७,४३९
वीजपूर्णः-मधुकर्कटी बालेयःगर्दभः बिम्बी-व्रीहिः
बीजपेशिका-अण्डकोशः वालेष्टम् --बदरम् बिलकारी—मूषकः
बीजप्रसू:-अवनी बालेष्ट:-बदरम् बिलम्—गुहा
बीजफलकः-वीजपूर्णः बाल्याद्यवस्थाचतुष्टयपरि-बिलाशयी–कालिकः
बीजरेचकः रेचकः माणम् ३९४ बिलेशयः--कोकडः
बीजरेचनीरेचकः बावनम्-चन्दनम्
बीजवरः-माषः वाष्पिका—हिगुपत्री
बिलेशय:-शल्यकः बाष्पी-हिगुपत्री विलेशयानां मांसम् ३९२
वीजवृक्षः ४२१
बीजवृक्षः--अशनः बाहावाहुः विलेशयाः २८६
बीजस्नेहः-किंशुकः बाहुल:-कार्तिकः बिल्वकः-चित्रा
बीजम्-अस्थिसारम् बाहुली-तर्वट: बिल्वकः-शलाटुः
बीजम्-मरीचम् वाहुवीरः-श्रेष्मातकः बिल्वगन्धकः--कुठेरकः
बीजम्-मूलम् बाहुः ३९७ बिल्वतरुः ४२८
बीजम्-रेचकः बालिकः-घोटः बिल्ववृक्ष:--सदाफलम्
बीजम्-शुक्रम् बालिः ४२४ बिल्वः २६
बीजााधिकः-उष्ट्र: बाह्लीकम् -कुङ्कुमम् बिल्वः ४२८,४३८
बीजान्ता–इन्द्रयवः बाढ्लीकम्-हिगु बिल्व:-कटुका
बीजान्ताख्यम्-रेचकः बाली–दूर्वा बिल्वः-हस्तम् ३२७
बीजाम्लम्-वृक्षाम्लम् बिडलवणम् ४३९ बिल्वान्तरः ३५९
बीजाम्ल: ४२२ बिडम् ७४ बिल्विका--हिङ्गपत्री
बीदरः–कटी बिल्वी-हिङ्गपत्री बिड:-कृत्रिमकम् बिड:-धर्तः
बिसकुसुमम्-कमलम् बिडः-पाक्यम्
विसम् १६२ बुकः १३८
For Private and Personal Use Only

Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619