________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९२
धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना
बालपुष्पा-यूथिका विडालकम्---हरितालम् बिसिनी-बिसम् बालपुष्पिका-यूथिका बिडालक:-बिडाल:
बी. बालपुष्पी ४२२ बिडालम् हरितालम्बीजकर्कटिका-चीणाकर्कटी बालभैषज्यम्-रसाञ्जनम् । बिडालः २७६
बीजक:-अशनः बालभोज्यः-हरिमन्थः बिडाल:--लोमशबिडाल:
बीजक:-बीजपूरकः बालवीयजम्—वैडूर्यम् बिडालिका—विदारिका
बीजगर्भ:--पटोल: बालसामान्यनामानि ३९४ बिन्दुकीट:-षड्विन्दुकीट:
बीजगुप्तिः शिम्बीधान्यकम् बाल: ४३१ बिन्दुपत्रः-भूर्जः
बीजद्रुमः ४३२ बाल:-बलीवर्दः बिन्दुफलम् -मौक्तिकम्
बीजधान्यम्-धान्यम् बाल:-बालसामान्यनामानि बिन्दुला–सातला
बीजपादपः-भल्लातकः बाल:..- हस्ती विभीतकः-विभीतकः
बीजपुष्पकः-जूर्णा बालानां रोगनाशिनी—अतिविषा बिम्बशालिक:--व्रीहिः
बीजपूरकम्-बीजपूर्णः बाला-वालिकानामानि बिम्बिका ४३७
बीजपूरकः-बीजपूर्णः वाला-सक्ष्मैला बिम्बिनी-कनीनिका
बीजपूरः-बीजपूर्णः वालिकानामानि ३९५ बिम्वी ४८
बीजपूर्णः १७३ बालिश:-बालसामान्यनामानि विम्बी ४३७,४३९
वीजपूर्णः-मधुकर्कटी बालेयःगर्दभः बिम्बी-व्रीहिः
बीजपेशिका-अण्डकोशः वालेष्टम् --बदरम् बिलकारी—मूषकः
बीजप्रसू:-अवनी बालेष्ट:-बदरम् बिलम्—गुहा
बीजफलकः-वीजपूर्णः बाल्याद्यवस्थाचतुष्टयपरि-बिलाशयी–कालिकः
बीजरेचकः रेचकः माणम् ३९४ बिलेशयः--कोकडः
बीजरेचनीरेचकः बावनम्-चन्दनम्
बीजवरः-माषः वाष्पिका—हिगुपत्री
बिलेशय:-शल्यकः बाष्पी-हिगुपत्री विलेशयानां मांसम् ३९२
वीजवृक्षः ४२१
बीजवृक्षः--अशनः बाहावाहुः विलेशयाः २८६
बीजस्नेहः-किंशुकः बाहुल:-कार्तिकः बिल्वकः-चित्रा
बीजम्-अस्थिसारम् बाहुली-तर्वट: बिल्वकः-शलाटुः
बीजम्-मरीचम् वाहुवीरः-श्रेष्मातकः बिल्वगन्धकः--कुठेरकः
बीजम्-मूलम् बाहुः ३९७ बिल्वतरुः ४२८
बीजम्-रेचकः बालिकः-घोटः बिल्ववृक्ष:--सदाफलम्
बीजम्-शुक्रम् बालिः ४२४ बिल्वः २६
बीजााधिकः-उष्ट्र: बाह्लीकम् -कुङ्कुमम् बिल्वः ४२८,४३८
बीजान्ता–इन्द्रयवः बाढ्लीकम्-हिगु बिल्व:-कटुका
बीजान्ताख्यम्-रेचकः बाली–दूर्वा बिल्वः-हस्तम् ३२७
बीजाम्लम्-वृक्षाम्लम् बिडलवणम् ४३९ बिल्वान्तरः ३५९
बीजाम्ल: ४२२ बिडम् ७४ बिल्विका--हिङ्गपत्री
बीदरः–कटी बिल्वी-हिङ्गपत्री बिड:-कृत्रिमकम् बिड:-धर्तः
बिसकुसुमम्-कमलम् बिडः-पाक्यम्
विसम् १६२ बुकः १३८
For Private and Personal Use Only