________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णानुक्रमणिका।
बहुवीर्यः-शाल्मली बहुवीर्या-तामलकी बहुशल्य:-ताम्रकण्टक: बहुशाखः-नुक बहुशिखा-महाराष्ट्री बहुशका-व्रीहिः बहुश्रया ४३५ बहुष्करा-वालुका बहुसंपुट:---विष्णुकन्दः बहुसारः-खदिरः बहुसारः-विट्खदिरः बहुसवा ४३५ बहूमया-अवनी बहेडकः-विभीतक: बहुपत्यः-सकरः बह्वी-दूर्वा
बा.
बहुच्छिन्ना-गुडूची बहुतिक्ता-काकमाची बहुदलकणिशः–रागी बहुदुग्धः-गोधूमः बहुधारम्-हीरकम् बहुनादः-शङ्खः बहुपत्रम्-अभ्रकम् बहुपत्रः-पलाण्डुः बहुपत्रः-मुचकुन्दः बहुपत्रा-गृहकन्या बहुपत्रा-गोरक्षदुग्धी बहुपत्रा-जन्तुकारी बहुपत्रा-तरणी बहुपत्रिका-तामलकी बहुपत्रिका-मेथिका बहुपत्रिका-सहस्रवीर्या बहुपत्री-लिङ्गिनी बहुपत्री-सुरसा बहुपर्णः-सप्तपर्ण: बहुपर्णी-अन्या दोडी बहुपर्णी-मेथिका बहुपादः----वट: बहुपादिका-आखुकर्णी बहुपत्रिका ४२९ बहुपत्रिका मेथिका बहुपत्री-~बृहती बहुपुष्पः-पारिभद्रः बहुपुष्पिका–धातुकी बहुपुष्पी ४३२ बहुप्रजः ४३० बहुप्रजः-मुझः बहुप्रजः-मूषकः बहुप्रजः-सकरः बहुप्रजा-कीटिका बहुफल:-तेज:फल: बहुफल:-विकङ्कतः बहुफला ४३२ बहुफला-काकमाची बहुफला-कुडहुची
बहुफला-पुसम् बहुफलामाषपर्णी बहुफला-मृगाक्षी बहुफला-वालुकम् बहुफला-शशाण्डुली बहुफला—सर्पतनुः बहुफलिका-बदरम् बहुफेना-सातला बहुबल:-सिंहः बहुबीजा–गिरिकदली | बहुमजरी ४३१ बहुमअरी-तुलसी बहुमञ्जरी-सुरसा बहुमूल:-शरः बहुमूल:-शिग्रुः बहुमूला-माकन्दी बहुमला-शतावरी बहुरन्धिका-मैदा बहुरसा तेजस्विनी बहुरूपकः-जाहकः बहुरूप:-राला बहुरुहा—गुडूची बहुलगन्धा-सूक्ष्मैला |बहुलच्छदः-रक्तशिग्रु: बहुलवणम्-औषरकम् बहुलवल्कल:-प्रियाल: बहुलम्-मरीचम् बहुल:-कृष्णपक्षः बहुला १३१ बहुल्प-शतपुष्पा | बहुला–सूक्ष्मैला
बहुवर्णा वालुका | बहुवल्कल:-प्रियाल: | बहुवल्कः-प्रियाल: बहुवल्ली-अन्यादोडी बहुवादिनी-विजया बहुवाहा—कासनी बहुवीर्यः-जम्बीरः बहुवीर्य:-तन्दुलीयक:
बाकुचिका ४३१,४३२,४३८ बाकुची ३८,४२१ बाकुची ४३३,४३८ बाकुची-सितावरी बाणपुला-शरपुडा बाण:-शरः बाणाहः-मुजः बादरः–कार्पासी बारला-हंसः बालकाप्रिया-ऐन्द्री बालकप्रिया-कदली बालकम्-मरीचम् बालक:-बालपत्रः बालक:-मत्स्यः बालकः-हीवरम् बालक्रीडनकः---कपर्दिका बालतणम्-शष्पम् बालधिप्रियः-बलीवर्दः बालपत्रः ४२४ बालपत्रः ४३७ बालपत्रः-खदिरः बालपत्रः-यासः
For Private and Personal Use Only