Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
५८
तीक्ष्णदंष्ट्र::-व्याघ्रः तीक्ष्णपत्रः -- उदुम्बुरुः
तीक्ष्णपुष्पम - लवङ्गम् तीक्ष्णपुष्पा केतकीद्वयम्
तीक्ष्णफलः – तुम्बुरुः तीक्ष्णफल:- तेजः फल:
तीक्ष्णफला - राजक्षत्रकः
तीक्ष्णमञ्जरी - बहुला
धन्वन्तरीयनिघण्डु राजनिघण्टुस्थशब्दानां
| तुङ्गक्षीरी - वंशरोचना
तुङ्गभद्रा ३८३
तीक्ष्णमलः -- कुलञ्जः तीक्ष्ण मूल:--- शिग्रुः तीक्ष्णवल्कः – तुम्बुरुः
तीक्ष्णशुकः - अक्षता तीक्ष्णशुकाः - अक्षता तीक्ष्णसारः - करीरः
तीक्ष्णसारा - शिंशपा
तीक्ष्णम् ४२९ तीक्ष्णम् — लोहम
तीक्ष्णः क्षुवकः तीक्ष्ण:- पण्डितनामानि
तीक्ष्णः - मृदुदर्भः तीक्ष्णा - अत्यम्लपणी
तीक्ष्णा-कपिकच्छुः तीक्ष्णा - चविका
तीक्ष्णा-जलका तीक्ष्णा -- तेजस्विनी तीर्थसेवी - बकः तीव्रकन्दः - अर्शोघ्नः
तीव्रगन्धा-यवानी
तीव्रज्वाला - धातुकी
तीव्र संताप :- श्येनः
तोत्रम् — लोहम्
तीव्रा -- तरटी
तीव्रा —तेजस्विनी तीत्रा दूर्वा
तीत्रा यवानी
तीत्रा - सुरसा
www.kobatirth.org
तु.
तुगाक्षीरी - वंशरोचना तुगा - वंशरोचना
तुङ्गम् ४२४ तुङ्गम् - पद्म के सरम् | तुम: - पुंनागः तुङ्गा-वंशरोचना तुङ्गा- शमी तुङ्गिनी - सहस्रवीर्या तुङ्गी - अजगन्धा
तुण्डम् — मुखम्
|तुण्डिका ४२५ तुण्डिका-- पीलुपर्णी तुण्डिका - बिम्बी
तुण्डिकेर फला- बिम्बी तुण्डिकेरिका - कार्पासी
तुण्डिकेरी-तुण्डिका तुण्डिकेशफला-विम्बी
तुण्डि : ४२१ तुण्डीकेरी ४३७ | तुण्डी - बिम्बी
| तुत्थकम्—तुत्थम् तुत्थकः ४३९
| तुत्थनीलिनी – मिशि:
|तुत्थम् १२४
तुत्थम् ४३८ तुत्था--नीलिनी तुत्था - महानीली
| तुत्था — सूक्ष्मैला
| तुन्दम्— कुक्षिः
तुन्दः ४०९ तुन्दिलफला -- पुसम्
तुभः - छागल: तुम्बिका कटुकालाम्बुनी तुम्बिनी- कटुकालाम्बुनी तुम्बी-कटुकालाम्बुनी
तुम्बी — सरल:
तुम्बुरुः ७८ तुरगप्रिय:- अक्षता
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
―――
तुरंग:-- घोट: तुरगार्भक :- घोट: तुरगाद्दवा घोटा
तुरगी - अश्वगन्धा तुरङ्गद्वेषिणी-महिषः
| तुरङ्गमः — घोट: तुरङ्ग:--- घोट: तुरङ्गिका --- जीमूतकः तुरङ्गी—घोण्टा
तुरः ४२९
तुरुष्कः ९८
तुरुष्कः ४३६, ४४०
तुरुष्कः -- कपिः
|तुरुष्कः - पिण्याकम्
तुरुष्कः - यवानी | तुर्यपादम् - साधारणकालः
तुलसी ४२३
तुलसी ४३०, ४३४,४३४
तुलसी-सुरसा
तुला --- औषधप्रमाणम्
| तुलिनी -- लक्ष्मणा
तुल्या-आढकी
| तुल्या-सौराष्ट्री
| तुवरधान्य :- जूर्णा | तुवरयावनाल :- जूर्णा
तुवरः कषायः
तुवरः -- जूर्णा
तुवरी ४२२
| तुवरी ४३३, ४३५ | तुवरी - आढकी तुवरी—–सौराष्ट्री | तुषार : कर्पूरः
तुषार : - चनिक: तुषोत्थम् — तुषोदकम् |तुषोदकम् २५१
तुषोदम्-तुपोदकम्
तुष्ट:- तिन्दुक:
तुष्टि: ऋद्धिः

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619