________________
Shri Mahavir Jain Aradhana Kendra
५८
तीक्ष्णदंष्ट्र::-व्याघ्रः तीक्ष्णपत्रः -- उदुम्बुरुः
तीक्ष्णपुष्पम - लवङ्गम् तीक्ष्णपुष्पा केतकीद्वयम्
तीक्ष्णफलः – तुम्बुरुः तीक्ष्णफल:- तेजः फल:
तीक्ष्णफला - राजक्षत्रकः
तीक्ष्णमञ्जरी - बहुला
धन्वन्तरीयनिघण्डु राजनिघण्टुस्थशब्दानां
| तुङ्गक्षीरी - वंशरोचना
तुङ्गभद्रा ३८३
तीक्ष्णमलः -- कुलञ्जः तीक्ष्ण मूल:--- शिग्रुः तीक्ष्णवल्कः – तुम्बुरुः
तीक्ष्णशुकः - अक्षता तीक्ष्णशुकाः - अक्षता तीक्ष्णसारः - करीरः
तीक्ष्णसारा - शिंशपा
तीक्ष्णम् ४२९ तीक्ष्णम् — लोहम
तीक्ष्णः क्षुवकः तीक्ष्ण:- पण्डितनामानि
तीक्ष्णः - मृदुदर्भः तीक्ष्णा - अत्यम्लपणी
तीक्ष्णा-कपिकच्छुः तीक्ष्णा - चविका
तीक्ष्णा-जलका तीक्ष्णा -- तेजस्विनी तीर्थसेवी - बकः तीव्रकन्दः - अर्शोघ्नः
तीव्रगन्धा-यवानी
तीव्रज्वाला - धातुकी
तीव्र संताप :- श्येनः
तोत्रम् — लोहम्
तीव्रा -- तरटी
तीव्रा —तेजस्विनी तीत्रा दूर्वा
तीत्रा यवानी
तीत्रा - सुरसा
www.kobatirth.org
तु.
तुगाक्षीरी - वंशरोचना तुगा - वंशरोचना
तुङ्गम् ४२४ तुङ्गम् - पद्म के सरम् | तुम: - पुंनागः तुङ्गा-वंशरोचना तुङ्गा- शमी तुङ्गिनी - सहस्रवीर्या तुङ्गी - अजगन्धा
तुण्डम् — मुखम्
|तुण्डिका ४२५ तुण्डिका-- पीलुपर्णी तुण्डिका - बिम्बी
तुण्डिकेर फला- बिम्बी तुण्डिकेरिका - कार्पासी
तुण्डिकेरी-तुण्डिका तुण्डिकेशफला-विम्बी
तुण्डि : ४२१ तुण्डीकेरी ४३७ | तुण्डी - बिम्बी
| तुत्थकम्—तुत्थम् तुत्थकः ४३९
| तुत्थनीलिनी – मिशि:
|तुत्थम् १२४
तुत्थम् ४३८ तुत्था--नीलिनी तुत्था - महानीली
| तुत्था — सूक्ष्मैला
| तुन्दम्— कुक्षिः
तुन्दः ४०९ तुन्दिलफला -- पुसम्
तुभः - छागल: तुम्बिका कटुकालाम्बुनी तुम्बिनी- कटुकालाम्बुनी तुम्बी-कटुकालाम्बुनी
तुम्बी — सरल:
तुम्बुरुः ७८ तुरगप्रिय:- अक्षता
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
―――
तुरंग:-- घोट: तुरगार्भक :- घोट: तुरगाद्दवा घोटा
तुरगी - अश्वगन्धा तुरङ्गद्वेषिणी-महिषः
| तुरङ्गमः — घोट: तुरङ्ग:--- घोट: तुरङ्गिका --- जीमूतकः तुरङ्गी—घोण्टा
तुरः ४२९
तुरुष्कः ९८
तुरुष्कः ४३६, ४४०
तुरुष्कः -- कपिः
|तुरुष्कः - पिण्याकम्
तुरुष्कः - यवानी | तुर्यपादम् - साधारणकालः
तुलसी ४२३
तुलसी ४३०, ४३४,४३४
तुलसी-सुरसा
तुला --- औषधप्रमाणम्
| तुलिनी -- लक्ष्मणा
तुल्या-आढकी
| तुल्या-सौराष्ट्री
| तुवरधान्य :- जूर्णा | तुवरयावनाल :- जूर्णा
तुवरः कषायः
तुवरः -- जूर्णा
तुवरी ४२२
| तुवरी ४३३, ४३५ | तुवरी - आढकी तुवरी—–सौराष्ट्री | तुषार : कर्पूरः
तुषार : - चनिक: तुषोत्थम् — तुषोदकम् |तुषोदकम् २५१
तुषोदम्-तुपोदकम्
तुष्ट:- तिन्दुक:
तुष्टि: ऋद्धिः