________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णानुक्रमणिका।
तुहिनः--कर्पूरः
तृणिकम् ४३८ तणिकः-तृणि: तुणिः ९७ तृणीकण:-तणिः तृणीकम् ---तृणिः तृणीकः--तणिः तृणी-तृणिः तृणीविशोधनी–नालिनी तृदम्-तुलम् तृलप्रन्थिसमा ऋद्धिः तृलफल:--अर्कः तुलवृक्षः-शाल्मली तूलम् १८१ तुल: ४२८
हद-तृष्णादयः तृणकुमम् ९६ तृणकेतुक:-वंशः तृणगौरम्-तृणकुङ्कुमम् तृणग्रन्थिः ----हेमा तृणग्राही–नील: तृणधान्यम्-कुरी तृणधान्यम्-धान्यम् तृणनिम्बः-किराततिक्तः तृणपञ्चमलम् ३०२ तृणपत्रिका-इक्षदर्भा तृणपत्री-गुण्डासिनी तृणपुष्पम् तृणकुकुमम् तृणपुष्पी-सिन्दुरी तृणवल्वज्ञा-बल्वना तृणीज:--इमामाकः तृणबीजोत्तमः-श्यामाक: तृणराजकः ४२७ तृणराजः-ताल: तृणराज:-नारिकेल: तृणवालुकम्-उशारम्
तृणक्षाः ३२८ तृणशीता-महाराष्ट्री तृणशुण्ट:-गुण्टः तृणम् -कत्तृणम् तृणम्-तृणपञ्चमूलम् तृणः- मृदुदर्भः तृणाख्यम्-तृणाव्यम् तृणाव्यम् ३६१ तृणाधिपः-मन्थानक: तृणाधिपः-राजवृक्षः तृणान्तरम् ४२८ तृणाम्लम्-लवणतृणम् तृणास्त्रम्-तृणकुकुमम् तणी-शढी तृणेक्षु:-बल्वजा तृणोत्तमः ---उखल: तृणोत्थम्-तृणकुकुमम् । तृणोद्भवम्-नीवारः तृतीयाप्रकृतिः-नपुंसकम्ते तृष्णाकर्ता-पित्तम् तृष्गा--तृष्णादयः तृष्णादयः ४०९ तृष्णारि:--पर्पट: तेजनः ४३७ तेजनाढयः-मुअः तेजनी ४३७ तेजनी-तेजस्विनी तेजल:--कपिञ्जल: तेजवती-तेजस्विनी तेजस्विनी ६१ तेजस्विनी---मूर्वा तेजः-अस्थिसारम् तेजः-आतपादमः तेजः--पञ्चभूतानि तेजःफलः ३७४ तेजः-शुक्रम् तेजिनी ४२५ तेजिनी ४३३
तेजोका-तेजस्विनी तेजोभीरुः–छाया तेजोमयम्-पित्तम् तेजोवती ४३७ तेजोवती-तेजस्विनी तेजोवती-तेजिनी तेजोवृक्षः-- क्षुद्राग्निमन्धः तेजोहा—तेजस्विनी तेमनम्-व्यञ्जनादयः तेरण:-तैरिणी तेरः-तेरिणी तेजवल्ली--शतावरी तेजसम्-धृतम् तैजसी-श्रेयसी तैत्तिरः-तित्तिरिः तैरिणी ३३६ तैलकन्दः ३५१ तैलकल्कन:-तैलकिटम्
लकिट्टम् ३८८ तेलकीदः ४०६ तैलनिर्यासम्-जवादि तैलपर्णकम्-चन्दनम् तैलपा ४०६ तैलपाः--तैलपा तैलपिपीलिका ४०४ तैलफल:-इगुदी तैलफल:--विभीतकः तैलफला--प्रतरीः तैलबीजः--भल्लातकः तैलभाविनी-जाती तेलविशेषः २३५ तैलम् २३३,३८६ तैलागरु-दाहागरु तैलिनी—तेलकीट: तेलीनम् -भूमिभेदः तषः-पोषः तोककः----खअरीट: तोयपिप्पली-जलपिप्पली
For Private and Personal Use Only