________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णानुक्रमणिका।
तालीसम् ४३२ तालीसम्-तालीसकम् तालु ३९६ तालुकम्-तालु
ति. तिक्तकन्दकः-गन्धपलाशः तिक्तकन्दका---गन्धपलाशः तिक्तकरोहिणी-कटुका तिक्तकम्-मस्तिष्कम् तिक्तगुणाः ४१२ तिक्ततण्डुला–पिप्पली तिक्ततुण्डी-बिम्बी तिक्तदुग्धा--अजशृङ्गी तिक्तदुग्धा-क्षीरिणी तिक्तपुष्पा--पाठा तिक्तफलम्क तकम् तिक्तफला—पड़भुजा तिक्तबीजा-कटुकालाम्बुनी तिक्तमरीच:-कतकम् तिक्तयवा-यवतिक्ता तिक्तरोहिणी--कटुका तिक्तशाक:-~-वरुणः तिक्तसार:--कत्तणम् तिक्तम्-त्रपुसम् तिक्तम्-पित्तम् तिक्तः ४१२ तिक्त:--किराततिक्तः
तित्तिडीफलम्-वृक्षाम्लम्
तिलचित्रपत्रकः-तैलकन्दः तित्तिर:-तित्तिरिः तिलचूर्णम्-पललम् तित्तिर:--विष्किराः तिलजम्-तैलम् तित्तिरिः २९५ तिलजा-व्रीहिः तित्तिरीफलम् रेचकः तिलतैलम् २३३ तिथि: ४१६
तिलनी--व्रीहिः तिनिशः ४३१
तिलपर्णकम्-चन्दनम् तिनिश:-तिनिसः तिलपर्णम्-चन्दनम् तिनिशः-भस्मगी
तिलपर्णः-श्रीवेष्टकः तिनिसः ३६५
तिलपर्णिका ४२८ तिन्तिडीकम् ४३७ तिलपर्णी-व्रीहिः तिन्दुकः १७६ तिलपुष्पम् ४३५ तिन्दुकः ४४०
तिलभाविनी-जाती तिन्दुकाभफलम् —पालेवतम् तिलभेदः-खस्तिल: तिन्दुकिनी-आवर्तकी
तिलवासी-व्रीहिः तिमिङ्गिल:-मत्स्यः
तिलसंभवम्-तैलम् तिमिङ्गिलगिल:-मत्स्यः
तिल: २३३ तिमिरम्-अन्धकारः
तिल: ४३१ तिमिरम्-तमोगुणः तिलाङ्कितदल:-तैलकन्दः तिमिः—मत्स्यः
तिलिकाख्या-रजनी तिरीटक:-लोध्रः
तिल्यम्-भूमिभेदः तिरीट:--लोध्रः
तिल्वकः-लोध्रः तिरीटी-शङ्खपुष्पी
तिल्वकाख्या---रजनी तिर्यक्फला-जन्तुकारी
ती. तिर्यग्गामी-कर्कट:
तीक्ष्णकण्टकः-करीरः तिर्यचः-पक्षी
तीक्ष्णकण्टक:-बर्बुरः तिलकन्दः ३५१ तीक्ष्णकण्टका-कन्थारी तिलकल्कम् ४३६
तीक्ष्णकण्ट:-इगुदी तिलकल्कम्---पललम् तीक्ष्णकण्ट: यासः तिलकल्कः ४३६
तीक्ष्णकन्दः-पलाण्डुः तिलकम्-अक्षम्
तीक्ष्णकः-सर्षपः तिलकम्-मस्तिष्कम् तीक्ष्णगन्धः--कुन्दुरुः तिलकः २०२ तीक्ष्णगन्धः-नीलशिग्रुः तिलकः ४२८,४२९,४२९,४३१ तीक्ष्णगन्धः-शिग्रुः तिलकः---दुग्धाः तीक्ष्णगन्धा-आसुरी तिलक:-लोध्रः
तीक्ष्णगन्धा-कन्थारी तिलका-कस्तूरिका
तीक्ष्णगन्धा-मेध्या तिलकिट:--पिण्याकम्
तीक्ष्णतण्डुल!--पिप्पली तिलकी-शङ्खपुष्पी तीक्ष्णदंष्ट्र:-मकोरः
तिक्ता–कटुका तिकाख्या-बिम्बी तिक्ता--पाटा तिक्तापूषा-पाठा तिक्ता—मा तिक्ता-~यवतिक्ता तिक्ता-षड्भुजा तिक्तिका-काकमाची तित्तिडीकम्-वृक्षाम्लकम् तित्तिडीकः-बीजाम्ल: तित्तिडीका-आम्लिका
For Private and Personal Use Only