Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 521
________________ Shri Mahavir Jain Aradhana Kendra धात्री- -अवनी धात्रीतरुः - भरणी ३२७ धात्रीपत्रम् - तालीसकम् धान्याभ्रकम् - सोमः धात्रिका -- वयस्था धात्री ४३१, ४३२, ४३३,४३३ धान्याम्रकः सोमः ४४० धान्याम्लम्— काञ्जिकम् धान्यारिः – मूषकः धान्योत्तमाः - त्रीहि: धामार्गवः ४५ | धामार्गवः - कोशातकी धामिणी - सर्पः धात्रीफलम् ४२८ धात्रीफलम् - वयस्था धात्रीफला - वयस्था धात्रेयी - वयस्था धाना:- -लाजा धानी धानी - पीलुः धानेयकम् - धान्यकम् धानेयम्--धान्यकम् धान्यकम् ८२ धान्यकम् ४३६,४३८ धान्यकम्— छत्रम् धान्यका - धान्यकम् धान्यजतैलम् ३८६ -धान्यकम् धान्यजम् —— धान्यकम् धान्यबीजः -- धान्यकम् धान्यभक्षकः चटक: धान्यभक्षण: चटक: धान्यमानम् ४१८ धान्यमार्कवम् — अगस्तः www.kobatirth.org धान्यमाषः २२७ धान्यराजः ४२३ धान्यराजः --- अक्षता धान्यविशेषकः ४२६ धान्यविशेषः - त्रिवृत् धान्यवीर :- -धान्यमाषः धान्यश्रेष्ठम् -- व्रीहिः धान्यम् ३८८ धान्यम् ४२८,४३६ धान्यम्-धान्यकम् धान्यम् — परिपेलम् धान्या-धान्यकम् वर्णानुक्रमणिका । | धारणा-बुद्धिः धारणीया - धरणीकन्दः धारा ४३७ धाराकदम्बः कदम्बः धारा- - गुडूची | धाराट:- घोटः धाराफलक : – कमीर: धाराफल: -मदन: धागफला — कोशातकी धारिणी ४२९ | धार्तराष्ट्रपदी — विश्वग्रन्थिः धार्तराष्ट्रः -- हंसः | धावनी — कण्टकारी धावनी — पृष्टिपण धि. धिषणा - बुद्धिः धी. धीमता ४३३ धीमान् पण्डितनामानि धीरः - पण्डितनामानि धीरः - ऋषभः धीरा - काकोली धीरा— तेजस्विनी धीरा— शिशपा धी: - बुद्धिः धु. धुनी पानीयम् धुरन्धरी धवः | धुरीणः बलीवर्दः धुर्यः ऋषभः For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir | धुर्य:--बलीवर्दः धू. धूननः -- वायुः धूपभेदः ४२८ धूपवृक्ष :- श्रीवेष्टकः धपागरु— दाहागरु धूपाङ्गः — श्रीवेष्टकः | धूपार्हम्-कालेयकम् |धूप्यः–नखम् |धूमजम्—वज्रकम् धूमभङ्गजा -वज्रकम् धूमोत्थम् — वज्रकम् |धूम्रपत्रा ३४० धूम्रपत्रिका ४२३ धूम्रमूलिका - शूली |धूम्रलोचनः - पारावतः धूम्रवर्णकः -- कोकड : " " धूम्रवर्णः —— तुरुष्कः धूम्रवृत्तफला - शशाण्डुली धूम्रः--उष्ट्रः धूम्रः - कोकड : धूम्रः - तुरुष्कः धूम्राट: ४३२ धूम्रावाधम्रपत्र धम्रिका — शिशपा वर्तकः ४३२ | धूर्तर:- पारदः धूर्तम् — बिडम् धूर्तः ४२५ धूर्तः ४३३ धूर्तः– चोरकः | धूर्तः — धत्तरः धूर्तः सचिवः धर्तीकोकिलः ( धूर्धरः -- ऋषभः धूर्वहः —— बलीवर्दः ध. लकदम्बः——-कदम्बः धूलिका – मकरन्दः ६९

Loading...

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619