Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 507
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णानुक्रमणिका। तन्वी-शालिपर्णी तन्वी-स्त्री तन्वी-हिगुपत्री तपनतनुनष्टा—शमी तपनतनूजा-यमुना तपनद्युतिः-आतपादयः तपनमणिः-सूर्यकान्तः तपन:-क्षुद्राग्निमन्थः तपन:-भल्लातकः तपन:-शुक्लार्कः तपनः-सूर्यकान्तः तपनीयकम्-सुवर्णम् तपनीयम् -सुवर्णम् तपनेष्टम्---ताम्रम् तपस्यः–माघः तपस्विनी ४२२ तपस्विनी-मांसी तपस्विपत्रः---दमनम् तपस्वी ४२४ तपस्वी—करनः तपस्वी-दमनम् तपस्वी-व्याघ्रः तपः-ज्येष्ठः तपः-निदाघः तपा:----माघः तपोधना-श्रावणी तप्तरूपकम्रौप्यम् तमलोमशम्-काससम् तबकः-गुच्छः तमकम्-तामलकी तमस्विनी-रात्रिनामानि तमः-अन्धकारः तमः-आतपादिगुणाः तमः--तमोगुणः तमः-त्रिगुणाः तमः-व्याधिः तमः--सत्त्वादिगुणाः तमा-रात्रिनामानि तमालकम्--तमालपत्रम् तमालक:-तमाल: तमालपत्रम् ८० तमालपत्रम्-अंशुकः तमालपत्रम्-रामा तमालम्-तमालपत्रम् तमालम्-तामलकी तमाल: ३६५ तमालः ४४० तमाल:-वरुणः तमालिका-तमालकी तमालिका-ताली तमालिनी ४२१ तमालिनी-तामलकी तमाली–तामलकी तमाली-ताली तमिस्रम्-अन्धकारः तमिस्रा-रात्रिनामानि तमी-रात्रिनामानि तमोगुणः ४१४ तमोन्विता-रात्रिनामानि तमोमणिः-गोमेदकः तमोरिः--आतपादयः तरक्षुः २७६ तरक्षुः—गुहाशया तरङ्गिणी-पानीयम् तरट:--मदनः तरटी ३५९ तरणः -माणिक्यम् तरणी १९९ तरणी ४४० तरल:—-माणिक्यम् तर बटम्---आहुल्यम् तरवट:---चक्रमदः तरस्वी–तरक्षुः तरस्वी-वायुः तरस्वी-व्याघ्रः तरस्वी-इयेनः तरुणम्-~-कपटम् तरुण:-उपकुश्ची तरुण:-~~-एरण्डः तरुण:-युवनामानि तरुणीकटाक्षकामः-तिलक: तरुणी-कपटम् तरुणी-गृहकन्या तरुणी तरणी तरुणी-दन्ती तरुभुक-वन्दका तरुराजः-ताल: तरुरुहा-वन्दका तरुरोहिणी-वन्दका तरुवल्ली-जन्तुकारी तरुस्था-वन्दका तरु:--अशोकः तरुः–लोध्रः तरुः--वृक्षः तर्कारी ४२८,४२९,४३६,४३९ तारी-अमिमन्थः तर्कारी-जीमूतक: तारी—फजिका तर्जनी अगुल्यादीनि तर्पणन्—बंहणादिनामानिः तर्वट: ४२३ तलकर्पूर:-कर्पूरः तल:-उत्सङ्गादीनि तलावयम्-तालीसकम् तवक्षीरम् ४२६ तवक्षीरम्--पलाशगन्धा तवक्षीरी-पलाशगन्धा तवराजशर्करा ९२ तवराजः-तवराजशर्करा तस्करस्नायु:-काकनासा ता. ताडका-जीमूतकः ताड:-ताल: तापनम्-सुवर्णम् तापनः-निदाघः तापसजम्-तमालपत्रम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619