Book Title: Rajnighantu Ssahito Dhanvantariya Nighantu
Author(s): Harinarayan Aapte
Publisher: Anandashram Mudranalay

View full book text
Previous | Next

Page 456
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुराजनिघण्टुस्थशब्दाना अनूपादिदेशमांसम् ३९१ अपत्यदा--पुघदा अबला-स्त्री अनूपालु:--पानीयालु: अपत्रवल्लिका-सौम्या अब्जकेसरम्-तुङ्गम् अनूपाः २८५ अपदी-मल्लिका अब्जम्---कवलम् अनुज-तगरम् अपराजिता ४३२,४३३,४३६, अब्जम्-कुमुदम् अनेकपः-हस्ती ४३७ अब्जा ४३१ अनेहा-कालत्रयम् अपराजिता-अश्वक्षुरकः अब्जिनी-पद्मिनी अनोकहः-वृक्षः अपराजिता-बलामोटा अब्दनादा ४२८ अन्तरम् ४१८ अपराजिता-विष्णुक्रान्ता अब्दसारः-कर्परः अन्तरालकम्-अन्तरं अपराजिता--शमी | अब्दनादा ४२८ अन्तरिक्षजलम्—पानीयम् अपराजिता-शुक्लाङ्गी अब्द:-मुस्ता अन्तरिक्षम्-अभ्रकम् अपराजिता–हपुषा अब्दः-संवत्सरः अन्तदोहः४१० अपरिम्लानः-सैरेयकः | अब्धिडिण्डीरम्-समुद्रफेनम् अन्तर्महानादः-शङ्खः अपरु:-ताम्रकण्टकः अब्धिफेनक:-सामुद्रम् अन्तर्वत्नी--गुर्विणी अपर्वदण्डः ३५९ अब्धिसारम् रत्नसामान्यम् अन्तः–अन्तरं अपशोकः-अशोक: अब्धि:-पानीयम् अत्रवल्लिका ४२३ अपस्मारः ४१० अभयम्-उशीरम् अन्नवाल्लेका-सौम्या अपाकशाकम्-आर्द्रकम् अभया ४२६,४२९,४३३ अत्रम् ४०० अपाङ्गः ३९६ अभया–हरीतकी अन्धकारम्-अन्धकारः अपाटलम्-कुष्ठम् अभव्यः-हसः अन्धकारः४१६ अपाटवम्-कुष्ठम् अभिख्या–कान्तिः अपाटवम्-व्याधिः अन्धकार:-तमोगुणः अभिघारः-घृतम् अन्धतमसम्—अन्धकारः अपाटवम्-स्तैमित्यम् | अभिज्ञः-पण्डितनामानि अन्ध.-आहारः अपानम्--ककुन्दरादीनि अभिमन्थकः ४२८ अन्नविकारः-शुक्रम् अपानः---वायुः अभिमानः—अहंकारः अन्नसंभव:---रस: अपामार्गः ६०,४२३, | अभिष्यन्दि–बृंहणादिनामानि अन्न(न)सः--नक्षत्रवृक्षाः ३२०/४२६,४३०,४३१,४३९, अभीतिः-छाया अन्नम्-आहारः अभीरुपी ४३५ अन्नाद्यम्----आहारः अपामार्गः-रक्तपुष्पः अभीष्ट:-तिलकः अन्नाद्यम्-धान्यम् अपां नाथः—पानीयम् अभेद्यम्-हीरकम् अन्यकरञ्जकः ४२९,४३०,४२६ अपुष्पफलसम्बन्धः-उदुम्बरः अभ्यञ्जनम्-तैलम् अन्यपुष्टः---कोकिल: अपुष्पफलदः—पनसः अभ्यन्तरं—अन्तरं अन्यपुष्टा----कोकिलः अपूप:-गोधूमः अभ्यमित:-रोगी अन्यपुष्टी–त्रायमाणा अपेतराक्षसी-सुरसा अभ्यवहारः-भोजनम् अन्यवारुणी ४३१ अप्रहतम्-खिलम् अभ्यान्तः-रोगी अन्या दोडी ३३८ अफल:--अवकेशी अभ्रकम्२८९ अपघन:--अवयवः अफल:--व्रीहिः अभ्रकम ४२७ अपन:-रोगा अफूकम् २३२ अभ्रकम्-अब्दः अपत्यजीवकः-पुत्रजीवः अफेनकम्-अफूकम् अभ्रकम्-गगनम् अपत्यजीव:---पुत्रजीवः अफेनम्-अफूकम् अभ्रकम्--महारसाः For Private and Personal Use Only

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619