Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 24
________________ Pre- -- चतुर्थ पादः * संस्कृत-हिन्दो-टोकाद्वयोपेतम् ★ निर्वाणमाप्तोऽपि तमः परस्तात्, स वर्धमानः शरणं ममास्तु ॥१॥ संवयं धात्वादेशानशेषान्, भाषाः षडयन्त्र विवेचनीयाः । चतुर्थपावस्य तदर्थकस्य, प्रारभ्यते बालमनोरमेयम् ॥२॥ __ अहमिति । निविधन-समास्तिकामो मङ्गलमाचरेत्" इति सिद्धान्तमाश्रित्य वृत्ति कारेण अहम इति पदेन मङ्गलमाचरितम् । अहमितिपदं परमेष्ठिनः (परमपदे स्थितस्य) परमेश्वरस्य वाचकम्, मङ्गलार्थ शास्त्रस्य, तदध्यायस्थ तत्पादस्य वादी प्रयुज्यते । * अथ धास्वादेशाविधिः [क]* कथ्यादिधातूनां स्थाने वज्जरादय ये मादेशा भवन्ति, तान्निरूपयत्याचार्य:--- ६७२-इवितो वा । येषां धातनामिकार इत्संज्ञको भवति, तेषां धातुनो स्थाने ये धादेशा भवन्ति ते सर्वे नै कल्पिका एव बोध्याः। तेषामुदाहरणानि तव तत्तत्सूत्रेषु दास्यन्ते । ६७३--कथयति । कथि(क)कथने । कथ् +तिच् । इत्यत्र ६७३ सू० कथिधातोः वज्जर,पज्जर इत्यादय प्रादेला विकल्पेन भवन्ति, ६२८ सू० तिवः इचादेशे बज्जरइ पाबरइ वप्पालइ पिसुण संघह बोल्लइ चवइ जम्पइ सोसइ साह इति भवति । उबुक्का इति । उब्बुक्कई इति तु उदुपसर्गपूर्वस्थ बुक्क भाषणे इतिधातोः रूपं विद्यते । यथा-उबुक्क+ति । इत्यत्र ३४८ सू० दकारलोफे,३६० सू०बकारद्वित्वे, ११० सू० धातोरन्तेऽकारागमे, पूर्ववदेव उम्बाइ इति सिद्धम् । पर्छ। बज्जरादयादेशाभावपक्ष कथ+ तिव, इत्यत्र १८७ सू० थकारस्य हकारे, अकारस्य मागमे, पूर्ववदेव कहा इति भवति । एते धान्यदेशीषु । केचिदाचार्याः देशीषु-मागधीपैशाचीमहाराष्ट्रीप्रभूतिभाषासु बज्ज़राक्ष्य प्रादेशा देश्ययत्वेन पठन्ति । विभिन्न भाषासु बज्जरादीनां प्रयोगः सुतरा दृश्यते, अत्तस्तेषां मते वजराद्यादेशविधानं पर्थ भवति । उत्तरयति वृत्तिकारो यद् वज्जरादय प्रादेशास्तत्तदेयासु भाषास, तु पठिताः सन्ति परन्तु न तु केबलं कथिधातोः स्थाने विहिताः सन्ति, अस्माभिस्तु केवलं कपिथातोरेय स्थाने एते प्रादेशरूपेण भगिताः । इयमेव पूर्वाचार्याणां मतेस्माकं मते च भिन्नता शेया। अपि च, ते प्राचार्यास्तु तत्तदेशासु भाषास्वेद वज्जसदीनामादेशानां ग्रहणं कुर्वन्ति, तेन तत्तदेश्यासु भाषासु बज्जरादीनां प्रयोगसंकोचः, तेषामन्यापकता च भवति, परं वयं विविधेषु प्रत्ययेषु परेष्वपि कथिधातोः स्थाने बज्जराधादेशविधानमिच्छामः, सेनास्माकं मते वज्जराधादेशानां प्रयोगध्यापकता संजायते । यथाकथितः । कथ्+क्त- कथेः वज्जरादेशे,६४५ सू० अकारस्य स्थाने इकारे,१७७ सु० लकारलोपे, सिप्रत्यये, ४११ सू० से?:, डिति परेऽन्त्यस्वरादेलेपि बजरिओ इति भवति । कयित्वा । कथ- मत्वा बज्जर+क्त्वा । ६४६ सू० प्रकारस्य इकारे, ४१७ सू० क्त्व: तूण इत्यादेशे, तकारलोपे अरिअण इति भवति । कथनम् । कथ् + ल्युट-अन-बज्जर--अन । १० सू० स्वरस्य लोपे, अजीने परेण संयोज्ये, तिप्रत्यये, २२८ सु० नकारस्य कारे, ५१४ सू० सेमंकारे, २३ सु० मकारानुस्वारे वज्जरणं इति भवति । कथयन् । कथ + शतृ दज्जर-शत् । ६७० सू० शतुः स्थाने न्त इत्यादेशे, शिप्रत्यये, पूर्ववदेव बज्जरन्तो इति भवति । कवितव्यम् । कथ् +तव्यत् -- बजर+तव्य । ६४६ सू० कारस्य इकारे, १७७ सूतकारलोपे, ३४९ सू० यकारलोपे, ३६० सू० बकारद्वित्वे, सिप्रत्यये, पूर्ववदेव वज्जन रिवं इति भवति । अनया रोत्या सहस्राणि रूपाणि सिध्यन्ति । संस्कृतधातुबश्च । प्रत्ययागमलोपादेः विधिः-कार्य संस्कृतघासुतुल्यं बोध्यम् ।

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 ... 461