Book Title: Prakrit Vyakaranam Part 2
Author(s): Hemchandracharya, Hemchandrasuri Acharya
Publisher: Atmaram Jain Model School

View full book text
Previous | Next

Page 23
________________ * प्राकृत व्याकरणम् * चतुर्थ पादः ७३५--क्ते है।।४१६४ भुवः क्तप्रत्यये इरादेशो भवति । हुग्रं । अगुहूअं । परमं । ७३६--कृगे कुणः । ८।४ । ६५ । कृगः कुरण इत्यादेशो वा भवति । कुणाइ, करइ । ७३७-काणेक्षिते णिप्रारः। ८।४। ६६ । कारणेक्षित-विषयस्य कृगो रिणवार इत्यादेशो वा भवति । गिमारइ, कारणेक्षितं करोति । ७३८-निष्टम्भावष्टम्मे णिठह-संदाणं । ८।४।६७ । निष्टम्भविषयस्यावष्टम्भविषयस्य च कृगो यथासंख्य रिगट्ठह, सदाग इत्यादेशौ वा भवतः । गिठ्ठहई, निष्टम्भ करोति । संदाराइ, अबष्टम्भं करोति । ७३६-श्रमे वावस्फः । ८ । ४ । ६८ । श्रमविषयस्य कृगो वायम्फ इत्यादेशो वा भवति । वावम्फइ, श्रमं करोति । __७४०-मन्युनौष्ठमालिन्ये णिवोलः। ८।४। ६६ । मन्युना कररणेन यदोष्ठमालिन्य तद्विषयस्य कृगो रिणवोल इत्यादेशो वा भवति । रिणवोलइ, मन्युना पोष्ठं मलिनं करोति । ७४१-शैथिल्य-लम्बने पयल्लः। ८ । ४ । ७० । शैथिल्यविषयस्य लम्बनविषयस्य च कृगः पयल्ल इत्यादेशो वा भवति । पयल्लइ शिथिली भवति लम्बते था। ७४२-निष्पाताच्छोटे णीलुग्छः । । । ४ ! ७१। निष्पतनविषयस्य पाच्छोटनविषयस्य च कृगो णीलुञ्छ इत्यादेशो वा भवति।णीलुञ्छ, निष्पतति, आच्छोटयति वा । ७४३--क्षुरे कम्मः ।।४।७२। क्षुरविषयस्य कृगः कम्म इत्यादेशो वा भवति । कम्मइ। क्षुरं करोतीत्यर्थः । __ ७४४-चाटौ गुललः । ८ । ४ । ७३ । चाटुविषयस्य कृगो गुलल इत्यादेशो वा भवति । गुललई, चाटु करोतीत्यर्थः । ७४५---स्मरेझर-झर-मर-मल-लढ-विम्हर-सुमर-पयर-पम्हहाः । ८ । ४ । ७४ । स्मरेरेते नवादेशा वा भवन्ति । झरइ, झूरइ, भरइ, भलई, लढई, विम्हरइ, सुमरई, पपरई, पम्ह इ, सरई। __ * अथ चतुर्थः पादः * *अज्ञान-हन्ता भवतारकश्च, यः कृत्स्न-कर्म-क्षय-कारकश्च । *मनान-नाशकः, भवात-चतुर्गतिरूप-संसारात सर्कस्तारकः, तथा च यः कृत्स्नकर्मणामशेषकर्मणां क्षयर, निर्वाणप्राप्तोऽपि तमसः परस्तात् नतु दीपवत् निर्वाणं गतस्तमसा परिवारयितु शाः; स वर्षमानः, मम प्रापदामापनस्य विघ्नोपधाताय शरणमस्तु रक्षिता भवतु । अशेषान-निखिलान बारवादेशान संश्य कस्य धातोः प्राकृते क मादेशः? इति दर्शयित्वा पभाषाः प्राकृल-भेवाः प्रध्यस्मिन् पादे विवेचनप्राप्ताः सन्ति, तपस्य-पूर्वोक्त-प्रयोजनस्य चतुर्थचरणस्येयंबोलमनोरमाटीका सश्यते । प्रत्र उपजातिछन्।

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 ... 461