Book Title: Patanjalyog Sutra Part 02
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 214
________________ पातं योगसूत्र भाग - २ / दैवल्यचाह / सूत्र- 23 टीडा : 'तदिति'-तदेव=चित्तं सङ्ख्यातुमशक्याभिर्वासनाभिश्चित्रमपि=नानारूपमपि परार्थं परस्य स्वामिनो भोक्तुर्भोगापवर्गलक्षणमर्थं साधयतीति । कुतः ? संहत्यकारित्वात्, संहत्य=संभूय मिलित्वाऽर्थक्रियाकारित्वात् यच्च संहत्यार्थक्रियाकारि तत्परार्थ दृष्टं, यथा शयनासनादि, सत्त्वरजस्तमांसि च चित्तलक्षणपरिणामभाञ्जि संहत्यकारीणि चातः परार्थानि, यः परः स पुरुषः । ननु यादृशेन शयनादीनां परेण शरीरवता पारार्थ्यमुपलब्धं तद्दृष्टान्तबलेन तादृश एव परः सिध्यति, यादृशश्च भवता परोऽसंहतरूपोऽभिप्रेतस्तद्विपरीतस्य सिद्धेरयमिष्टविघातकृद्धेतुः, उच्यते-यद्यपि सामान्येन परार्थमात्रे व्याप्तिर्गृहीता तथाऽपि सत्त्वादिविलक्षणधर्मपर्यालोचनया तद्विलक्षण एव भोक्ता परः सिध्यति, यथा चन्दनवनावृते शिखरिणि विलक्षणाद्धूमाद्वह्निरनुमीयमान इतरवह्निविलक्षणश्चन्दनप्रभव एव प्रतीयते, एवमिहापि विलक्षणस्य सत्त्वाख्यस्य भोग्यस्य परार्थत्वेऽनुमीयमाने तथाविध एव भोक्ताऽधिष्ठाता परश्चिन्मात्ररूपोऽसंहतः सिध्यति, यदि च तस्य परत्वं सर्वोत्कृष्टत्वमेवं प्रतीयते तथाऽपि तामसेभ्यो विषयेभ्यः प्रकृष्यते शरीरं, प्रकाशरूपेन्द्रियाश्रयत्वात्, तस्मादपि प्रकृष्यन्त इन्द्रियाणि ततोऽपि प्रकृष्टं सत्त्वं प्रकाशरूपं, तस्यापि यः प्रकाशकः प्रकाश्यविलक्षणः सचिद्रूप एव भवतीति कुतस्तस्य संहतत्वम् ॥४-२३॥ टीडार्थ : ૧૮૫ तदेव. ..... साधयतीति । ते ४-चित्त, संख्या डरवा माटे अशज्य जेवी वासना वडे चित्र पएा=अनेऽ પ્રકારનું પણ, પરાર્થ છે=પર એવા ભોક્તારૂપ સ્વામીના ભોગ અને અપવર્ગસ્વરૂપ અર્થને સાધે છે. इति शब्द थननी समाप्तिसूय छे. कुतः ? = म चित्त परार्थ छे ? जेथी उहे छे संहत्यकारित्वात् =संहत्य झरीपणुं होवाथी यित्तनुं संहत्यझरीयसुं होवाथी परार्थ छे खेम अन्वय छे. સંહત્યકારીનો અર્થ સ્પષ્ટ કરે છે -- ***** संहत्य = . अर्थक्रियाकारित्वात् ॥ संहत्य =561 थर्धने=भजीने अर्थडियाझरीयसुं छे अर्थात् ચિત્ત સત્ત્વ, રજ્સ અને તમસ્ ત્રણે ગુણોથી મિલિત થઈને અર્થક્રિયાને કરે છે. સંહત્ય અર્થક્રિયાકારીપણું પરાર્થ હોય છે, તેની વ્યાપ્તિ બતાવે છે - यच्च ....... पुरुषः । के संहत्य अर्थडियाझरी छे ते परार्थ दृष्ट छे के प्रभा શયન, આસન વગેરે અને ચિત્તલક્ષણપરિણામને ભજનારા=ચિત્તલક્ષણ પરિણામવાળા, સત્ત્વ, રજ્સ અને તમસ્ સંત્યકારી છે આથી પરાર્થ છે. જે પર છે તે પુરુષ છે. ननु ..... हेतु:, ननुथी अर्ध शं हरे छे ठेवा प्रझरना पर सेवा शरीरवाजा पुरुष वडे शयन, -

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272