Book Title: Patanjalyog Sutra Part 02
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
પાતંજલ યોગસૂત્ર ભાગ-૨ | પરિશિષ્ટ
૨૪૧
सूत्रम्
पृष्ठम्
११९ १२० १२१ १२४
१२८
१३०
१३३ १३८
तत्र ध्यानजमनाशयः ॥४-६।। कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ॥४-७|| ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥४-८॥ जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ॥४-९॥ तासामनादित्वं चाशिषो नित्यत्वात् ॥४-१०।। हेतुफलाश्रयालम्बनैः सङ्ग्रहीतत्वादेषामभावे तदभावः ॥४-११।। अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद् धर्माणाम् ॥४-१२॥ ते व्यक्तसूक्ष्मा गुणात्मानः ॥४-१३।। परिणामैकत्वाद् वस्तुतत्त्वम् ॥४-१४।। वस्तुसाम्ये चित्तभेदात् तयोविभक्तः पन्थाः ॥४-१५।। तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥४-१६।। सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥४-१७।। न तत् स्वाभासं दृश्यत्वात् ॥४-१८।। एकसमये चोभयानवधारणम् ॥४-१९।। चित्तान्तरदृश्ये बुद्धिबुद्धरतिप्रसङ्गः स्मृतिसङ्करश्च ॥४-२०॥ चितेरप्रतिसक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥४-२१॥ द्रष्टदृश्योपरक्तं चित्तं सर्वार्थम् ॥४-२२।। तदसङ्ख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् ॥४-२३॥ विशेषदर्शिन आत्मभावभावनानिवृत्तिः ॥४-२४|| तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥४-२५।। तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥४-२६।। हानमेषां क्लेशवदुक्तम् ॥४-२७॥ प्रसङ्ख्यानेप्यकुसीदस्य सर्वथा विवेकख्यातेधर्ममेघः समाधिः ॥४-२८॥
१३९ १४१ १४९ १५१
१५५
१५८ १५९ १६२
१६५
१८४
१८८
१८९
१९० १९२ १९३

Page Navigation
1 ... 268 269 270 271 272