Book Title: Patanjalyog Sutra Part 02
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 269
________________ २४० પાતંજલ યોગસૂત્ર ભાગ-૨ | પરિશિષ્ટ सूत्रम् पृष्ठम् समानजयाज्ज्व लनम् ॥३-४०।। श्रोत्राकाशयोः सम्बन्धसंयमाद् दिव्यं श्रोत्रम् ॥३-४१।। कायाकाशयोः सम्बन्धसंयमाल्लघुतूलसमापत्तेश्चाकाशगमनम् ॥३-४२।। बहिरकल्पितावृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥३-४३।। स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद् भूतजयः ॥३-४४।। ततोऽणिमादिप्रादुर्भाव: कायसम्पत् तद्धर्मानभिघातश्च ॥३-४५।। रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् ॥३-४६॥ ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमाद् इन्द्रियजयः ॥३-४७।। ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥३-४८।। सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥३-४९।। तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥३-५०।। स्वाम्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥३-५१॥ क्षणतत्क्रमयोः संयमाद् विवेकजं ज्ञानम् ॥३-५२॥ जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ॥३-५३॥ तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् ॥३-५४|| सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ॥३-५५।। १०८ ११० चतुर्थः कैवल्यपादः ॥ जन्मौषधिमन्त्रतप:समाधिजाः सिद्धयः ॥४-१॥ जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥४-२॥ निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ॥४-३।। निर्माणचित्तान्यस्मितामात्रात् ॥४-४।। प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥४-५॥ ११२ ११५ ११७

Loading...

Page Navigation
1 ... 267 268 269 270 271 272