Book Title: Patanjalyog Sutra Part 02
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 268
________________ પાતંજલયોગસૂત્ર ભાગ-૨ | પરિશિષ્ટ ૨૩૯ सूत्रम् पृष्ठम् ३२ 38 ३४ ४१ ४४ ४५ संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् ॥३-१८॥ प्रत्ययस्य परचित्तज्ञानम् ॥३-१९।। न च तत् सालम्बनं तस्याविषयीभूतत्वात् ॥३-२०।। कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुष्प्रकाशासम्प्रयोगेऽन्तर्धानम् ॥३-२१॥ सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥३-२२॥ मैत्र्यादिषु बलानि ॥३-२३॥ बलेषु हस्तिबलादीनि ॥३-२४।। प्रवृत्त्यालोकसंन्यासात् सूक्ष्मव्यवहितविप्रकृष्टार्थज्ञानम् ॥३-२५॥ भुवनज्ञानं सूर्ये संयमात् ॥३-२६।। चन्द्रे ताराव्यूहज्ञानम् ॥३-२७॥ ध्रुवे तद्गतिज्ञानम् ॥३-२८॥ नाभिचक्रे कायव्यूहज्ञानम् ॥३-२९।। कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥३-३०॥ कूर्मनाड्यां स्थैर्यम् ॥३-३१॥ मूर्धज्योतिषि सिद्धदर्शनम् ॥३-३२॥ प्रातिभाद् वा सर्वम् ॥३-३३।। हृदये चित्तसंवित् ॥३-३४॥ सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो(षात्) भोगः परार्थान्यस्वार्थसंयमात् पुरुषज्ञानम् ॥३-३५॥ ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥३-३६।। ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥३-३७|| बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरप्रवेशः ॥३-३८॥ उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥३-३९।। ४७ ४८ ५४ ५६ ५ U० ६

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272