________________
૨૧૪
पiixeयोगसूत्र भाग-२ / पल्यपाE / सूत्र-33 किञ्चाद्वैतवादिभिः कर्मात्मपरमात्मभेदेनाऽऽत्मा द्विविधः स्वीकृतः, इत्थं च तत्र येनैव रूपेण सुखदुःखभोक्तृत्वं कर्मात्मनस्तेनैव रूपेण यदि परमात्मनः स्यात् तदा कर्मात्मवत्परमात्मनः परिणामित्वमविद्यास्वभावत्वं च स्यात्, अथ न तस्य साक्षाद्भोक्तृ त्वं किन्तु तदुपढौकितमुदासीनतयाऽधिष्ठातृत्वेन स्वीकरोति तदाऽस्मद्दर्शनानुप्रवेशः, आनन्दरूपता च पूर्वमेव निराकृता, किञ्चाविद्याऽस्वभावत्वे निःस्वभावत्वात्कर्मात्मनः कः शास्त्राधिकारी ? न तावन्नित्यनिर्मुक्तत्वात्परमात्मा, नापि अविद्याऽस्वभावत्वात्कर्मात्मा, ततश्च सकलशास्त्रवैयर्थ्यप्रसङ्गः, अविद्यामयत्वे च जगतोऽङ्गीक्रियमाणे कस्याविद्येति विचार्यते, न तावत्परमात्मनो नित्यमुक्तत्वाद्विद्यारूपत्वाच्च, कर्मात्मनोऽपि परमार्थतो निःस्वभावतया शशविषाणप्रख्यत्वे कथमविद्यासम्बन्धः । अथोच्यते-एतदेवाविद्याया अविद्यात्वं यदविचारणीयत्वम् । अविचारणीयत्वं नाम, यैव हि विचारेण दिनकरस्पृष्टनीहारवद्विलयमुपयाति साऽविद्येत्युच्यते, मैवं, यद्वस्तु किञ्चित् कार्यं करोति तदवश्यं कुतश्चिद्भिन्नमभिन्नं वा वक्तव्यम्, अविद्यायाश्च संसारलक्षणकार्यकर्तृत्वमवश्यमङ्गीकर्तव्यम्, तस्मिन् सत्यपि यद्यनिर्वाच्यत्वमुच्यते तदा कस्याश्चिदपि वाच्यत्वं न स्यात्, ब्रह्मणोऽप्यवाच्यत्वप्रसक्तिः, तस्मादधिष्ठतृतारूपव्यतिरेकेण नान्यदात्मनो रूपमुपपद्यते, अधिष्ठातृत्वं च चिद्रूपमेव, तद्व्यतिरिक्तस्य धर्मस्य कस्यचित् प्रमाणानुपपत्तेः । टीमार्थ :
ये तु ..... पक्षः, ॐ वजी idवीमो मोक्षमा मात्मानु यिहानभयपएj भाने छ, तमोनो पक्ष युति नथी.
કેમ તેઓનો પક્ષ યુક્ત નથી તે તથાદિથી સ્પષ્ટ કરે છે – तथाहि - ते मा प्रभाए -
आनन्दस्य .... अद्वेतहानिः, माननु सुप३५५j वाथी मने सुमन सा ४ संवेधमानपाथी જ પ્રતિભાસ હોવાના કારણે અને સંવેદ્યમાનપણું સંવેદન વગર અનુપપન્ન છે એથી સંવેદ્ય અને સંવેદન એ બેના સ્વીકારથી અદ્વૈતની હાનિ છે અર્થાત્ મોલમાં સંવેદ્ય એવું સુખ છે અને તે સુખનું સંવેદન આત્માને થાય છે તેમ માનવાથી વેદાંતવાદીઓ બહ્માદ્વૈતને સ્વીકારે છે તેની શનિ છે. ___ अथ ..... उच्येत - अथथी प्रहातवाही 5 तेनुसंवेहन३५ प्रहसन, सुमात्माऽ५५j ४ पाय છે, માટે અદ્વૈતની હાનિ થશે નહીં; કેમ કે સંવેદન પણ સુખરૂપ છે અને સંવેદ્યમાન પણ સુખ છે માટે બ્રહ્માદ્વૈતની હાનિ થશે નહીં એમ અધ્યાહાર છે. તેને પાતંજલદર્શનકાર કહે છે –
तद्विरुद्ध ..... अनुपपन्नम्, त संवेहननु सुमात्मऽपएj विरुद्धधर्मना मध्यासने २५-संवेदनमा સંવેદનત્વ છે અને સંવેદ્યમાં સંવેદ્યત્વ છે એ પ્રકારના વિરુદ્ધ ધર્મના અધ્યાસને કારણે, અનુ૫૫ન્ન છે.