Book Title: Patanjalyog Sutra Part 02
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 243
________________ ૨૧૪ पiixeयोगसूत्र भाग-२ / पल्यपाE / सूत्र-33 किञ्चाद्वैतवादिभिः कर्मात्मपरमात्मभेदेनाऽऽत्मा द्विविधः स्वीकृतः, इत्थं च तत्र येनैव रूपेण सुखदुःखभोक्तृत्वं कर्मात्मनस्तेनैव रूपेण यदि परमात्मनः स्यात् तदा कर्मात्मवत्परमात्मनः परिणामित्वमविद्यास्वभावत्वं च स्यात्, अथ न तस्य साक्षाद्भोक्तृ त्वं किन्तु तदुपढौकितमुदासीनतयाऽधिष्ठातृत्वेन स्वीकरोति तदाऽस्मद्दर्शनानुप्रवेशः, आनन्दरूपता च पूर्वमेव निराकृता, किञ्चाविद्याऽस्वभावत्वे निःस्वभावत्वात्कर्मात्मनः कः शास्त्राधिकारी ? न तावन्नित्यनिर्मुक्तत्वात्परमात्मा, नापि अविद्याऽस्वभावत्वात्कर्मात्मा, ततश्च सकलशास्त्रवैयर्थ्यप्रसङ्गः, अविद्यामयत्वे च जगतोऽङ्गीक्रियमाणे कस्याविद्येति विचार्यते, न तावत्परमात्मनो नित्यमुक्तत्वाद्विद्यारूपत्वाच्च, कर्मात्मनोऽपि परमार्थतो निःस्वभावतया शशविषाणप्रख्यत्वे कथमविद्यासम्बन्धः । अथोच्यते-एतदेवाविद्याया अविद्यात्वं यदविचारणीयत्वम् । अविचारणीयत्वं नाम, यैव हि विचारेण दिनकरस्पृष्टनीहारवद्विलयमुपयाति साऽविद्येत्युच्यते, मैवं, यद्वस्तु किञ्चित् कार्यं करोति तदवश्यं कुतश्चिद्भिन्नमभिन्नं वा वक्तव्यम्, अविद्यायाश्च संसारलक्षणकार्यकर्तृत्वमवश्यमङ्गीकर्तव्यम्, तस्मिन् सत्यपि यद्यनिर्वाच्यत्वमुच्यते तदा कस्याश्चिदपि वाच्यत्वं न स्यात्, ब्रह्मणोऽप्यवाच्यत्वप्रसक्तिः, तस्मादधिष्ठतृतारूपव्यतिरेकेण नान्यदात्मनो रूपमुपपद्यते, अधिष्ठातृत्वं च चिद्रूपमेव, तद्व्यतिरिक्तस्य धर्मस्य कस्यचित् प्रमाणानुपपत्तेः । टीमार्थ : ये तु ..... पक्षः, ॐ वजी idवीमो मोक्षमा मात्मानु यिहानभयपएj भाने छ, तमोनो पक्ष युति नथी. કેમ તેઓનો પક્ષ યુક્ત નથી તે તથાદિથી સ્પષ્ટ કરે છે – तथाहि - ते मा प्रभाए - आनन्दस्य .... अद्वेतहानिः, माननु सुप३५५j वाथी मने सुमन सा ४ संवेधमानपाथी જ પ્રતિભાસ હોવાના કારણે અને સંવેદ્યમાનપણું સંવેદન વગર અનુપપન્ન છે એથી સંવેદ્ય અને સંવેદન એ બેના સ્વીકારથી અદ્વૈતની હાનિ છે અર્થાત્ મોલમાં સંવેદ્ય એવું સુખ છે અને તે સુખનું સંવેદન આત્માને થાય છે તેમ માનવાથી વેદાંતવાદીઓ બહ્માદ્વૈતને સ્વીકારે છે તેની શનિ છે. ___ अथ ..... उच्येत - अथथी प्रहातवाही 5 तेनुसंवेहन३५ प्रहसन, सुमात्माऽ५५j ४ पाय છે, માટે અદ્વૈતની હાનિ થશે નહીં; કેમ કે સંવેદન પણ સુખરૂપ છે અને સંવેદ્યમાન પણ સુખ છે માટે બ્રહ્માદ્વૈતની હાનિ થશે નહીં એમ અધ્યાહાર છે. તેને પાતંજલદર્શનકાર કહે છે – तद्विरुद्ध ..... अनुपपन्नम्, त संवेहननु सुमात्मऽपएj विरुद्धधर्मना मध्यासने २५-संवेदनमा સંવેદનત્વ છે અને સંવેદ્યમાં સંવેદ્યત્વ છે એ પ્રકારના વિરુદ્ધ ધર્મના અધ્યાસને કારણે, અનુ૫૫ન્ન છે.

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272