________________
पातं योगसूत्र भाग - २ / दैवल्यचाह / सूत्र- 23
टीडा :
'तदिति'-तदेव=चित्तं सङ्ख्यातुमशक्याभिर्वासनाभिश्चित्रमपि=नानारूपमपि परार्थं परस्य स्वामिनो भोक्तुर्भोगापवर्गलक्षणमर्थं साधयतीति । कुतः ? संहत्यकारित्वात्, संहत्य=संभूय मिलित्वाऽर्थक्रियाकारित्वात् यच्च संहत्यार्थक्रियाकारि तत्परार्थ दृष्टं, यथा शयनासनादि, सत्त्वरजस्तमांसि च चित्तलक्षणपरिणामभाञ्जि संहत्यकारीणि चातः परार्थानि, यः परः स पुरुषः । ननु यादृशेन शयनादीनां परेण शरीरवता पारार्थ्यमुपलब्धं तद्दृष्टान्तबलेन तादृश एव परः सिध्यति, यादृशश्च भवता परोऽसंहतरूपोऽभिप्रेतस्तद्विपरीतस्य सिद्धेरयमिष्टविघातकृद्धेतुः, उच्यते-यद्यपि सामान्येन परार्थमात्रे व्याप्तिर्गृहीता तथाऽपि सत्त्वादिविलक्षणधर्मपर्यालोचनया तद्विलक्षण एव भोक्ता परः सिध्यति, यथा चन्दनवनावृते शिखरिणि विलक्षणाद्धूमाद्वह्निरनुमीयमान इतरवह्निविलक्षणश्चन्दनप्रभव एव प्रतीयते, एवमिहापि विलक्षणस्य सत्त्वाख्यस्य भोग्यस्य परार्थत्वेऽनुमीयमाने तथाविध एव भोक्ताऽधिष्ठाता परश्चिन्मात्ररूपोऽसंहतः सिध्यति, यदि च तस्य परत्वं सर्वोत्कृष्टत्वमेवं प्रतीयते तथाऽपि तामसेभ्यो विषयेभ्यः प्रकृष्यते शरीरं, प्रकाशरूपेन्द्रियाश्रयत्वात्, तस्मादपि प्रकृष्यन्त इन्द्रियाणि ततोऽपि प्रकृष्टं सत्त्वं प्रकाशरूपं, तस्यापि यः प्रकाशकः प्रकाश्यविलक्षणः सचिद्रूप एव भवतीति कुतस्तस्य संहतत्वम् ॥४-२३॥
टीडार्थ :
૧૮૫
तदेव.
..... साधयतीति । ते ४-चित्त, संख्या डरवा माटे अशज्य जेवी वासना वडे चित्र पएा=अनेऽ પ્રકારનું પણ, પરાર્થ છે=પર એવા ભોક્તારૂપ સ્વામીના ભોગ અને અપવર્ગસ્વરૂપ અર્થને સાધે છે. इति शब्द थननी समाप्तिसूय छे.
कुतः ? = म चित्त परार्थ छे ? जेथी उहे छे
संहत्यकारित्वात् =संहत्य झरीपणुं होवाथी यित्तनुं संहत्यझरीयसुं होवाथी परार्थ छे खेम अन्वय छे. સંહત્યકારીનો અર્થ સ્પષ્ટ કરે છે
--
*****
संहत्य = . अर्थक्रियाकारित्वात् ॥ संहत्य =561 थर्धने=भजीने अर्थडियाझरीयसुं छे अर्थात् ચિત્ત સત્ત્વ, રજ્સ અને તમસ્ ત્રણે ગુણોથી મિલિત થઈને અર્થક્રિયાને કરે છે.
સંહત્ય અર્થક્રિયાકારીપણું પરાર્થ હોય છે, તેની વ્યાપ્તિ બતાવે છે
-
यच्च .......
पुरुषः । के संहत्य अर्थडियाझरी छे ते परार्थ दृष्ट छे के प्रभा શયન, આસન વગેરે અને ચિત્તલક્ષણપરિણામને ભજનારા=ચિત્તલક્ષણ પરિણામવાળા, સત્ત્વ, રજ્સ અને તમસ્ સંત્યકારી છે આથી પરાર્થ છે. જે પર છે તે પુરુષ છે.
ननु ..... हेतु:, ननुथी अर्ध शं
हरे छे ठेवा प्रझरना पर सेवा शरीरवाजा पुरुष वडे शयन,
-