Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५
सामान्यं द्वेधा तिर्यगूर्द्धताभेदात् ॥ ३ ॥ सदृशपरिणामस्तिर्यक् खण्ड मुण्डादिषु गोवत् ॥ ४ ॥ परापरविवर्त्तव्यापिद्रव्यमूर्द्धता मृदिव स्वासादिषु ॥ ५ ॥ विशेषश्च ॥ ६ ॥ पर्यायव्यतिरेकभेदात् ॥ ७ ॥ एकस्मिन्द्रव्ये क्रमभाविनः परिणामपर्याया श्रात्मनि हर्षविषादादिवत् ॥ ८ ॥ अर्थान्तरगतो विसदृशपरिणामो व्यतिरेको गोमहिषादिवत् ॥ ९ ॥
इति प्रमाणस्य विषयोद्देशः चतुर्थः ॥ ४ ॥
श्रज्ञाननिवृत्तिर्ज्ञानोपादानोपेचाश्च फलम् ॥ १ ॥ प्रमाणादभिन्नं भिन्नं च ॥ २ ॥ यः प्रभिमौते स एव निवृत्ताज्ञानो जहात्यादत्ते उपेक्षते चेति प्रतीतेः ॥ ३ ॥ दूति प्रमाणस्य फलोद्देशः पञ्चमः ॥ ५ ॥
ततोऽन्यत् तदाभासम् ॥१ ॥ श्रस्वसंविदितग्टहीतार्थदर्शनसंशयादयः प्रमाणाभाषाः ॥२॥ स्वविषयोपदर्शकत्वाभावात् ॥ ३ ॥ पुरुषान्तरपूर्वार्थं गच्छन्तुणस्पर्शस्याणुपुरुषादिज्ञानवत् ॥ ४ ॥ चतूरमयोर्द्रव्ये संयुक्रसमवायवच ॥ ५ ॥ श्रवेशचे प्रत्यक्षं तदाभासं बौद्धस्याकस्माद्धमदर्शनादहि विज्ञानवत् ॥६॥ वैशद्येऽपि परोक्षं तदाभासं मीमांसकस्य करणज्ञानवत् ॥ ७ ॥ तस्मिंस्तदिति ज्ञानं स्मरणाभासं जिनदत्ते स देवदत्तो यथा ॥ ८ ॥ सदृशे तदेवेदं तस्मिन्नेव तेन सदृशं यमलकवत् इत्यादि प्रत्यभिज्ञानाभासम् ॥८ ॥ श्रसंबद्धे तद्ज्ञानं तर्काभासं यावांस्तत्पुत्रः म श्यामः ॥ १० ॥ इदमनुमानाभासम् ॥ ११॥ तत्रानिष्टादिः पचाभासः ॥ १२ ॥ अनिष्टो मीमांसकस्यानित्यः शब्दः ॥ १३ ॥ सिद्धः श्रावणः शब्दः ॥ १४ ॥ बाधितः प्रतिज्ञानुमानागमलोक स्ववचनैः ॥ १५ ॥ तत्र प्रत्यचबाधितो यथाऽ नुग्णोऽग्निर्द्रव्यत्वाज्जलवत् ॥ १६ ॥ अपरिणामी शब्दः कृतकत्वाद् घटवत् ॥ १७॥ प्रत्यासुखप्रदो धर्मः पुरुषाश्रितत्वादधर्मवत् ॥ १८ ॥ शुचि नरशिरःकपालं प्राण्यंगत्वाच्छङ्खशक्तिवत् ॥ १८ ॥ माता मे बन्ध्या पुरुषसंयोगेऽप्यगर्भत्वात् प्रसिद्धबन्ध्यावत् ||२०|| हेत्वाभामा श्रमिद्धविरुद्धानैकान्तिका किञ्चित्कराः ॥ २१ ॥
For Private and Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104