Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याभासोद्देशः। यथा प्रत्यक्षादिभिरेककाधिकोः व्याप्तिः प्रतिपत्तुं न शक्यते मोगतादिभिः तथा प्रत्यक्षेण लोकायतिकः परबुद्धयादिरपौत्यर्थः ॥ ५७ ॥
अथ परबुद्धगादिप्रतिप्रत्तिः प्रत्यक्षण मामूत् अन्यमा भविष्यति इत्याशङ्काह॥८॥
सच्छब्देन परवद्धगादिरभिधीयते। अनुमानादेः परबुद्धवादिविषयले प्रत्यक्षकप्रमाणवादो हीयते इत्यर्थः ॥ ५॥
अत्रोदाहरणमाह ॥ ५९॥
सोगतादीनामिति शेषः । किञ्च प्रत्यक्षकममाणवादिना प्रत्यक्षाद्येोकाधिकप्रमाणवादिभिश्च स्वसंवेदनेन्द्रियप्रत्यक्षभेदोऽनुमानादिभेदश्च प्रतिभासभेदेनैव वक्तव्यो गत्यन्तराभावात् । स च तझेदो लोकायतिकं प्रति प्रत्यक्षानुमानयोरितरेषां व्याप्तिज्ञानप्रत्यक्षादिप्रमाणेविति सर्वेषां प्रमाणसंख्या विघटते ॥ ५९ ॥
एतदेव दर्शयति ॥ ६॥ इदानीं विषयाभासमुपदर्शयितुमाह ॥ ११ ॥ कथमेघां तदाभासतेत्याह ॥ ६॥
किञ्च तदेकान्तात्मक तत्वं स्वयं समर्थं असमर्थ वा कार्यकारि स्यात् । प्रथमपर्ने दूषणमाह ॥१३॥
सहकारिसान्निध्यात्तत्कारणान्नेतिचेदवाह ॥१४॥
वियुक्तावस्थायामकुर्वतः सहकारिसमवधानवेलायां कार्यकारिणः पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षणपरिणामोपपत्तरित्यर्थः। अन्यथा कार्यकरणाभावात् । प्रागभावावस्थायामिवेत्यर्थः ॥ ६॥
अथ द्वितीयपत्त दोषमाह ॥ ६५ ॥ अथ फलाभासं प्रकाशयन्नाह ॥६६॥ कुतः पतयेऽपि तदाभासतेत्याशङ्कायामाद्यपक्षे तदाभासखे हेतुमाह ॥ ६ ॥ फलमेव प्रमाणमेव वा भवेदितिभावः॥ ६॥ घ्यावृत्तवा संवृत्तापरनामधेयया ततूकल्पनारिखत्याह ॥६॥
श्रयमों यथा फलादिजातीयात् फलस्य व्यावृत्ता फलव्यवहारः तथा फलान्तरादपि सजातीयायावृत्तिरप्यस्तीत्यफलत्वम् ॥ ६॥
अत्रेवाभेदपते दृष्टान्तमाह ॥ ६॥ अत्रापि प्राक्तन्येव प्रक्रिया योजनौया ।। ६६ ॥ अभेदपतं निराकृत्य प्राचार्य उपसंहरति ॥ ७० ॥ भेदपक्षं दूधयन्नाह ॥ ७१ ॥
अथ यत्रैवात्मनि प्रमाणं समवेतं फलमपि तत्रैव समवेतम् इति समवायलक्षणप्रत्यासत्तया प्रमाणफलव्यवस्थितिरिति नात्मान्तरे तत्प्रसङ्ग इति चेत्तदपि न सूक्तमित्याह ॥७२॥
समवायस्य नित्यत्वाापकत्वाच्च सर्वात्मनामपि समवायसमानधर्मकल्वान्न ततः प्रतिनियम इत्यर्थः ॥७२॥
इदानों स्वपरपक्षसाधनदूषणव्यवस्थाप्नुपदर्शयति ॥ ७३ ॥ वादिना प्रमाणमुपन्यस्तम् । तच्च प्रतिवादिना दुष्टतयोद्धावितं पुनर्वादिना परिहतम् ।
For Private and Personal Use Only

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104