Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परीक्षामुखलधुवृत्तिः। इन्द्रियसुखमभिवसायम् । तस्य पौरुषेयत्वात् । परमाणुरसिद्धसाधनं तस्य पूर्तत्वात् । घटश्चासिद्धोभयः पौरुषेयत्वानमूर्त्तत्वाच्च ॥ ११ ॥
सायव्याप्त साधनं दर्शनीयमिति दृष्टान्तावसरे प्रतिपादितम् । तहिपरीतदर्शनमपि तदाभामित्याह ॥ ४२ ॥
कुतोऽस्य तदाभासतेत्याह ॥ ४ ॥ तस्याप्यमूर्तताप्राप्त रित्यर्थः ॥ ४३ ॥ व्यतिरेकोदाहरणाभासमाह ॥ ४ ॥
अपौरुषेयः शब्दो सूर्तखादित्यत्रवासिद्धाः साध्यसाधनोभयव्यतिरेका यत्रेति विग्रहः । तत्रासिद्धसाध्यव्यतिरेकः परमाणुस्तस्थापौरुषेयत्वात् । इन्द्रियमुखमसिद्धसाधनव्यतिरेकम् अाकाशन्वसिद्धोभयव्यतिरेकमिति ।। ४४ ॥
साध्याभावे साधनव्यावृत्तिरिति व्यतिरेकोदाहरणमघटको ख्यापितम्। तत्र तहिपरौतमपि तदाभासमित्युपदर्शयति ॥ ४५ ॥
बालव्युत्पत्तार्थ तत्त्रयोपगम इत्युक्तम् । इदानी तान् प्रत्येव कियधौनतायां प्रयोगाभासमाह ॥ १६ ॥
तदेवोदाहरति ॥ ४॥ अवयवत्रयप्रयोगे सतीत्यर्थः ॥ १७ ॥ चतुरवयवप्रयोगे तदाभासमाह ॥ ४०॥ अवयव विपर्ययेऽपि तत्त्वमाह ॥ ४॥ कथमवयवविपर्ययेऽपि प्रयोगाभास इत्याशङ्कायामाह ॥ ५० ॥ इदानीमागमाभासमाह ॥ ५१ ॥ उदाहरणमाह ।। ५२॥
कश्चिन्माणवकैराकुलीकृतचेतास्तत्सङ्गापरिजिहीर्षया प्रतारणवाक्येन नद्या देश तान् प्रस्थापयतीत्याप्सोक्तरन्यत्वादागमाभासत्खम् ॥ २२ ॥
प्रथमोदाहरणमात्रेणातुष्यन्नदाहरणान्तरमाह ॥ ५३ ।।
अत्रापि सांख्यपशुः स्वदुरागमजनितवासनाहितचेता दृष्टेष्टविसद्धं सर्वं सर्वत्र विद्यत इति मन्यमानस्तथोपदिशतीत्यनाप्सवचनवादिदमपि तथेत्यर्थः ॥ ५३॥
कथमनन्तरयोर्वाक्ययोस्तदाभासत्वमित्याशङ्कायामाह ॥ ५४ ॥ अविसंवादादरूपप्रमाणलतणाभावान तविशेषरुपमपीत्यर्थः ॥ ५४॥ इदानौं संख्याभासमाह ॥ ५५ ॥
प्रत्यक्षपरोक्षमेदात् हैविध्यमुक्तम् । तदपरीत्येन प्रत्यक्षमेव प्रत्यक्षानुमाने एवेत्याद्यवधारणं संख्याभासम् ॥ ५५ ॥
प्रत्यक्षमेवेकमिति कथं संख्याभासमित्याह ॥ ५६ ॥
अतद्दिषयत्वात् अप्रत्यक्षविषयखादित्यर्थः। शेषं सुगमम् ॥ प्रपञ्चितमेव एतत् संख्याले प्रतिपत्तिनिराकरणे इति नेह पुनसच्यते ॥ ५६ ॥ ____ इतरवादिप्रमाणेयत्तावधारणमपि विघठत इति लोकायतिकदृष्टान्तहारेण जन्मतेऽपि संख्याभासमिति दर्शयति ॥ ५७ ॥
For Private and Personal Use Only

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104