Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta

View full book text
Previous | Next

Page 59
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याभासोद्देशः। लोके हि प्राण्यङ्गवेऽपि कस्यचिच्छचिवमचिवज्च । तत्र नरकपालस्याशुचित्वभेवेति लोकबाधितत्वम् ॥१९॥ स्ववचनबाधितमाह ॥२०॥ इदानों देखाभासान क्रमप्राप्तानाह ॥ २१ ॥ एघां यथाक्रमेण लक्षणं सोदाहरणमाह ॥ २२ ॥ मत्ता च निश्चयश्च मसानिश्चयो असन्तो सत्तानिश्चयो यस्य स भवत्यसतूसत्तानिश्चयः ॥२२॥ तत्र प्रथमभेदमाह ॥ २३॥ कथमस्यामिद्धत्वमित्याह ।। २४ ॥ द्वितीयासिद्धभेदमुपदर्शयति ॥ २५॥ प्रस्थाप्यसिद्धता कमित्याशङ्कायामाह ।। २६ ॥ तयेति मुग्धबुद्धि प्रतीत्यर्थः ॥ २६ ॥ अपरमिद्धभेदमाह ॥ २७॥ अस्यासिद्धतायां कारणमाह ॥२८॥ तेन सांख्येनाज्ञातत्वात् । तन्मते घाविर्भावतिरोभावावेव प्रसिद्धो नोतपत्तादिरिति। प्रस्थाप्यनिश्चयादसिद्धमित्यर्थः ॥ २८॥ विरुद्ध हेत्वाभासमुपदर्शयन्नाह ॥ २९ ॥ कृतकत्वं परिणामविरोधिना परिणामेन व्यासमिति ॥ २९॥ अनेकान्तिकं हेत्वाभासमाह ॥३०॥ अपिशब्दान्न केवलं पक्षसपक्षयोरिति दृष्टव्यम् । स च हिविधो विपक्षे निश्चितवृत्तिः शङ्कितवृत्तिश्चेति ॥ ३०॥ तत्राद्यं दर्शयन्नाह ॥ ३१॥ कथमस्य विपक्षे निश्चिता वृत्तिरित्याशङ्कयाह ॥ ३२ ॥ शङ्कितत्तिमुदाहरति ॥ ३३ ॥ प्रस्थापि कथं विपक्ष वृत्तिराशते इत्यत्राह ।। ३४ ॥ अविरोधश्च ज्ञानोत्कर्ष वचनानामपकर्षादर्शनादिति निरूपितप्रायम् ॥ ३४ ॥ अकिञ्चित्करस्ववपं निरूपयति ॥ ३५ ॥ तत्र सिद्धे साध्ये हेतुरकिञ्चित्कर इति सदाहरति ॥ ३६ ।। कथमस्याकिञ्चित्करसमित्याह ॥ ३७॥ अपरज्व भेदं प्रथमस्य दृष्टान्तीकरणहारेणोदाहरति ॥ ३० ॥ अकिजित्करत्वमिति शेधः ॥ ३८॥ अयज्व दोधो हेतुलक्षणविचारावर एव न वादकाल इति व्यक्तीकुर्वनाह ॥ ३९ ॥ दृष्टान्तोऽन्वयव्यतिरेकभेदाद् विविध इत्युक्तम् । तत्रान्वयदृष्टान्ताभासमाह ॥ ४०॥ साध्यज्च साधनञ्च उभयज्च साध्यसाधनोभयानि । असिद्धानि तानि पेविति विग्रहः ॥४०॥ एतानेकवानुमाने दर्शयति ॥ ४१ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104