Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta

View full book text
Previous | Next

Page 58
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परीक्षामुखलघुवृत्तिः । अयमर्थः। यथा चतूरमयोः संयुक्तसमवायः मनपि न प्रमाणं तथा चतूरुपयो रपि । तस्मादयमपि प्रमाणाभास एवेति । उपलक्षणमेतत् । अतिव्याप्तिकचनमव्याप्तिश्च । मन्निकर्षप्रत्यक्षवादिनां चक्षुषि सन्निकर्षस्यासम्मवात् । अथ चतुः प्राप्तार्थपरिच्छेदकं व्यवहितार्थाप्रकाशकत्वात् प्रदीपवदिति तसिद्धिरिति मतम् । तदपि न साधौयः। काचाचपठलादिव्यर्वाहतार्थानामपि चक्षुधा प्रतिभासनात् हेतोरसिद्धः । शाखाचन्द्रमसोरेककालदर्शनानुपपत्तिप्रसक्तेश्च । न च तत्र क्रमेऽपि योगपद्याभिमान इति वक्तव्यम् । कालध्यवधानानुपलब्धः। किञ्च क्रमप्रतिपत्तिः प्राप्तिनिश्चये सति भवति न च क्रमप्राप्तो प्रमाणान्तरमस्ति । तेजसत्वमस्तौति चेन्न तस्यामिद्धः। अथ चक्षुस्तैजसं रूपादौनां मध्ये रूपस्यैव प्रकाशकलात् प्रदीपवदिति । तदपि अप-लोचिताभिधानम् । मण्यञ्जनादेः पार्थिवलेपि रूपप्रकाशकत्वदर्शनात् । पृथिव्यादिरूपप्रकाशकवे पृथिव्याद्यारब्धवप्रसङ्गाच्च । तस्मात् मनिकर्षस्थाव्यापकवान प्रमाणत्वम् ।। करणज्ञानेनाव्यवधानाचेति ॥ ५॥ प्रत्यत्ताभासमाह ॥६॥ परोक्षाभासमाह ॥७॥ प्राक प्रपञ्चितमेतत् ॥ ७॥ परोक्षभेदाभासमुपदर्शयन् प्रथम क्रमप्राप्त मरणाभासमाह ॥॥ अतस्मिन्नननुमूत इत्यर्थः । शेषं सुगमम् ॥ ८॥ प्रत्यभिज्ञानाभासमाह ॥ द्विविधं प्रत्यभिज्ञानाभासमुपदर्शितम् । एकत्खनिबन्धनं सादृश्यनिबन्धनचेति । तत्रकले सादृश्यावभासः सादृश्ये चैकत्वावभासः तदाभासमिति ॥९॥ सांभासमाह ॥ १० ॥ तज्ञानमिति व्याप्तिलक्षणसम्बन्धज्ञानमित्यर्थः ॥ १०॥ इदानीमनुमानाभासमाह ॥ ११ ॥ इदं वक्ष्यमाणमिति भावः ॥ ११ ॥ तन्त्र तदवयवाभासोपदर्शनेन समुदायस्पानुमानाभासमुपदर्शयितुकामः प्रथमावयवाभासमाह ॥ १२॥ इष्ठमबाधितमित्यादि सल्लक्षणमुक्तं इदानौं तद्विपरीतं तदाभासमिति कथयति ॥ १३॥ प्रसिद्धाविपरीतं तदाभासमाह ॥ १४॥ अबाधितविपरीतं तदाभासमावेदयन स च प्रत्यक्षादिबाधित एवेति निदर्शयन्नाह ॥१५॥ एतेषां कमेणोदाहरणमाह ॥ १६॥ स्पर्शनप्रत्यक्षण शुधास्य स्पर्शात्मकोऽगिरनुभूयते ॥ १६ ॥ अनुमानबाधितमाह ॥ १७॥ अत्र पक्षोऽपरिणामी शब्दः कृतकवादित्यनेन बाध्यते ॥ १७ ॥ प्रागमबाधितमाह ॥ १८॥ भागमे हि पुसपाश्रितत्वाविशेऽपि परलोके धर्मस्य सुखहेतुत्वमुक्तम् ॥ १८ ॥ लोकबाधितमाह ॥१९॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104