Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta

View full book text
Previous | Next

Page 28
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परीक्षामुखलधुवृत्तिः । सामानान्त सन्दिग्र्धावपक्षव्यावृत्तिकमिति सिद्धं सकलपदार्थसाक्षात्कारित्वं कस्यचित् पुरुषस्यातोऽनुमानादिति न प्रमाणपज्वविघयत्वमशेघवस्य । अथास्मिन्ननुमानेऽहतः सर्ववित्वमनहतो वा । अनहतश्चेदईहाक्यमप्रमाणं स्यात् । अहंतश्चेत् सोऽपि न श्रुत्या सामर्थन वावगन्तुं पार्यते । स्वशक्तया दृष्टान्तानुग्रहेण वा हेतोः पक्षान्तरेऽपि सुल्यवृत्तित्वात् इति । तदेतत्परेषां स्ववधाय कृत्यो त्यापनमेविविशेषप्रश्नस्य सर्वज्ञसामान्याभ्युपगमपूर्वकत्वात् । अन्यथा न कस्याप्यशेषज्ञमित्येवं वक्तव्यम् । प्रसिद्धानुमानेऽप्यस्य दोषस्य सम्भवेन जात्यत्तरत्वाच्च । तथाहि नित्यः शब्दः प्रत्यभिजायमानत्वादिताक्त व्यापकः शब्दो नित्यः प्रसाध्यते प्रव्यापको वा। यद्यव्यापकः तमा व्यापकलेन उपकल्परमानो न कज्विदर्थं पुणाति । अथ व्यापकः सोऽपि न श्रुत्या सामर्थन वावगम्यते । स्वशक्तया दृष्टान्तानुग्रहेण वा पक्षान्तरेऽपि सुल्पवृत्तित्वादिति । सिद्धमतो निर्दोषात साधनादथेषज्ञत्वमिति । यश्चाभावप्रमाणकलितसत्ताकत्वमशेषज्ञस्येति तद युक्तमेवानुमानस्य तद्ग्राहकस्य सद्भावे सति प्रमाणपज्यकाभावमूलस्यामावप्रमाणस्योत्थानायोगात् । गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽतानपेक्षया ॥ इति च तावत्कं दर्शनम् । तथा च कालत्रयत्रिलोकलक्षणवस्तुसद्भावग्रहणे अन्यत्रानग्रदा गृहीतसवज्ञमरणे च सर्वज्ञनास्तिताज्ञानमभावप्रमाणं युक्तम् । नापरथा । न च कस्यचिदग्दिर्शिनस्विजगत्रिकालज्ञानमुपपद्यते सर्वज्ञस्यातीन्द्रियस्य वा । सर्वजत्वं हि चेतोधर्मतयातौन्द्रियम् । तदपि न प्राकृतपुरुविषय इति कथमभाव प्रमाण मुदयमासादयेत् । अमवज्ञस्य तदुत्पादसामग्रमा असम्भवात् । सम्भवे तथा ज्ञातुरेव सर्वज्ञत्वमिति । अत्राधुना तदभावसानिमित्यपि न युक्तं सिद्धसाध्यतानुषङ्गात् । ततः सिद्धं मुख्यमतौन्द्रियज्ञानमशेषतोविशदम् । सार्वज्ञानस्यातीन्द्रियत्वात् अशुच्यादिदर्शनं तद्रसास्वादनदोषो ऽपि परिहत एव ।। ___ कथमतौन्द्रियज्ञानस्य वेशद्यमिति चेत् यथा सत्यस्वप्नज्ञानस्य भावनाज्ञानस्य चेति । दृश्यते हि भावनाबलादतद्देशवस्तुनोऽपि विशददर्शन मिति । पिहिते कारागारे तमसि च सूचीमुखाग्रदुर्भद्ये। मयि च निमीलितनयने तथापि कान्ताननं व्यक्तम् ॥ इति बहुलमुपलम्मात् । ननु च नावरणविश्लेषादशेषज्ञत्वमपितु तनुकरणमुवनादिनिमित्तखेन । न चात्र तन्वादीनां बुद्धिमद्धेतुकत्वमसिद्धमनुमानादेस्तस्य सुप्रसिद्धत्वात् । तथाहि विमत्यधिकरण. भावापनं उर्वीपर्वततस्तन्वादिकं बुद्धिमद्धे तुकं कार्यत्वात् अचेतनोपादानत्वात्मनिवेशविशिष्तृत्वाहा वस्वादिवदिति । प्रागमोऽपि तदावेदकः श्रूयते । विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबास्त विश्वतस्पात् । सं बाहुभ्यां धर्मात सं पतत्रैवाभूमौ जनयन् देव एकः ॥ तथा व्यासवचनज्च । अज्ञो जन्तुग्नीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104