Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta

View full book text
Previous | Next

Page 35
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परोक्षोद्देशा। गमकलापत्तिरिति । तदप्यमेन निरस्तम् । अन्यथानुपपत्तिबलेनेवापक्षधर्मस्यापि साधुखाभ्युपगमात् । न चेह सास्ति । ततोऽविनाभावएव हेतोः प्रधानं लक्षणमभ्युपगन्तव्यम् । तमिन् सत्यमति विलक्षणखेऽपि हेतोर्गमकत्वदर्शनादिति । न रूप्यं हेतुलक्षणं अध्यापकत्वात् । मढेषां क्षणिकले साध्ये सत्तादेः साधनस्य सपक्ष सतोऽपि स्वयं मोगतेर्गमकत्वाभ्युपगमात् । एतेन पज्वलक्षणत्वपि योगपरिकल्पितं न हेतोरुपपत्तिमियीत्यभिहितं बोद्धव्यम् । पतधर्मले सत्यन्वययतिरेकायबाधितविषयत्वमसत्पतिपतत्वज्चेति पञ्च लक्षणानि । सेषा. मप्यविनाभावप्रपञ्चतेव बाधित विषयस्याविनाभावायोगात् सत्प्रतिपक्षस्य वेति । साध्याभाविषयलेनासम्यगहेतुलाच । यथोक्तपक्षविषयवाभावात् तदोषेणैव दुष्ठत्वात् । अतः विसं सायाविनामाविलेन निश्चितो तुरिति ॥१०॥ इदानीमविनाभावभेदं दर्शयन्नाह ॥ ११ ॥ सत्र सहभावनियमस्य विषयं दर्शयन्नाह ।।१२।। सहचारिणोरुपरसयोाप्यव्यापकयोश्च वृक्षवशिंशपत्वयोरिति असन्या विषयो निर्दिष्ठः ॥ १२॥ क्रममावनियमस्य विषयं दर्शयवाह ॥१३॥ प्रांतरचारिणोः कृत्तिकोदयशकठोदययोः कार्यकारणयोग्य धूमधमध्वजयोः कमभावः॥१३॥ नन्वेषम्भूतस्याविनाभावस्य न प्रत्यक्षण ग्रहणं तस्य सन्निहितविषयत्वात् । नाप्यनुमानेन । प्रकृतापरानुमानकल्पनार्या इतरेतराश्रयत्वानवस्थावतारादागमादेरपि भिन्नविषयत्न सुप्रसिद्धवान ततोऽपि तत्प्रतिपत्तिरित्याशङ्कायामाह ॥ १४॥ तर्कात् यथोक्तलक्षणादूहात् । तनिर्णय इति ॥ १४ ॥ अधेदानों साधलक्षणमाह ॥१५॥ अत्रापरे दूषणमाचक्षते। आसनशयनभोजनयान निधुवनादेरपि इष्टत्वात् सदपि साधमनुषव्यते इति । तेऽप्यतिवालिशाः अप्रस्तुतमलापित्वात । अत्र हि साधनमधिक्रियते । तेन साधनविषयलेनेप्सितमिष्ठमुच्यते ॥ १५॥ ज्ञदानों स्वाभिहितसाधलक्षणस्य विशेषणानि सफलयन प्रसिद्धविशेषणं समर्थयितुमाह ॥१६॥ सत्र मन्दिग्धं स्थाणा पुरुषोवेत्यनवधारणेनोभयकोटिपरामर्श संशयाकलितं वस्तूच्यते। विपर्यस्लन्तु विपरीतावमासि विपर्ययज्ञानविषयभूतं रजतादि। अव्युत्पनन्त नामजातिसंख्यादिविशेषापरिज्ञानेन निर्णीतविषयानयवसायमाद्यम् । एषां साधत्वप्रतिपादनार्थमसिद्धपदोपादानमित्यर्थः ॥१६॥ अधुनेष्टा बाधितविशेषण वयस्य साफल्यं दर्शयन्नाह ॥१७॥ अनिष्टो मीमांसकस्यानित्यः शब्दः । प्रत्यक्षादिवाधितश्चाश्रावणव दिः । प्रादिशब्दमानुमानागमलोकस्ववचनबाधितानां ग्रहणम् । तदुदाहरणज्जाकिञ्चित्करस्य हेवामासस्य निरुपणावसरे स्वयमेव ग्रन्यकारः प्रपञ्चयिष्यतीतापरम्यते ॥१०॥ सत्रासिद्धपदं प्रतिवाद्यपेत्तयेव। इष्टपदन्तु वाद्यपेक्षयेति विशेषमुपदायितमार॥१०॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104