Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta

View full book text
Previous | Next

Page 41
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परोक्षोद्देशः। प्रत्रवोपपत्तिमाह ॥ ५ ॥ हि शब्दो यमादर्थे । यस्मात्तस्य कारणस्य भावे कार्यस्य भावित्वं तद्भावभावित्वं तच्च सहापाराश्रितम् । तस्मान्न प्रकृतयोः कार्यकारणभाव इत्यर्थः । अयमर्थः । अन्वयातरेकसमधिगम्यो हि सर्वत्र कार्यकारणभावः । तौ च कायं प्रति कारणव्यापारव्यपेक्षावेवोपपद्यते कुलालस्येव कलशं प्रति । न चातिव्यवहितेषु तद्यापाराश्रितत्वमिति ॥ ५ ॥ सहचरस्थायुक्तहेतुष्वन्तर्भावं दर्शयति ॥ ५९॥ हेवन्तरत्वमिति शेषः । अयमभिप्रायः परस्परपरिहारेणोपलम्भात तादात्म्यासम्भवात् स्वभावहेतावनन्तर्भावः। महोत्पादाच न कार्य कारणे वेति । न च समानसमयवत्तिनोः कार्यकारणभावः। सव्यतरगोविघाणवत् कार्यकारणयोः प्रतिनियमाभावप्रसङ्गाच्च । तस्माद्धेवन्तरत्वमेवेति ।। ५९ ॥ इदानों व्याप्यहेतुं क्रमप्राप्तमुदाहरन् उक्तान्वयव्यतिरेकपुरःसरं प्रतिपाद्याशयवशात् प्रतिपादितप्रतिज्ञाद्यवयवपञ्चकं दर्शयति ॥ ६॥ स्त्रोत्पत्तो अपेक्षितपरव्यापारी हि भावः कृतक उच्यते । तच्च कृतकलं न कूटस्थनित्यपक्षे नापि क्षणिकप किन्तु परिणामिले सत्येवेत्यग्रे वक्ष्यते ॥६० ॥ कार्य हेतुमाह ॥ ६१ ॥ कारणहेतुमाह ।। ६२ ॥ अथ पूर्वचरहेतुमाह ॥ ६३ ॥ अथोत्तरचरः ॥ ६४॥ अत्रापि मुहूर्तात प्रागिति सम्बन्धनीयम् । तत एव कृत्तिकोदयादेव इत्यर्थः ॥ ६४॥ सहचरलिङ्गमाह ॥६५॥ विरुद्धोपर्लाब्धमाह ॥ ६६ ॥ प्रतिषेधे साध्ये प्रतिषेयेन विरुद्धानां सम्बन्धिनस्ते व्याप्यादयस्लेषामुपलब्धय इत्यर्थः । तथेति घोठेति भावः ॥६६॥ तत्र साध्यविरुद्धव्याप्योपलब्धिमाह ॥ ६ ॥ शौतस्पर्शप्रतिषेधेन हि विरुद्धोऽग्निस्तद्वाप्यमोपायमिति विरुद्धकार्योपलम्भमाह ॥६॥ अवापि प्रतिषेधस्य माध्यस्य शीतस्य स्पर्शविमद्धोऽग्निस्तस्य कार्य धूम इति विरुद्धकारणोपलब्धिमाह ॥ ६६॥ मुखविरोधि दुःखं तस्य कारणं हृदयशल्यमिति विरुद्ध पूर्वचरमाह ॥ ७० ॥ शकटोदयविसद्धोद्यश्चिादयस्तत्पूर्व चरो रेवत्युदय इति विरुद्धोत्तरलिङ्गमाह ।। ७१ ॥ भरण्युदयविरुद्धो हि पुनर्वसूदयः तदुत्तरचरः पुष्योदय इति विरुद्धसहचरमाह ॥७२| परभागाभावस्य विरुद्धस्तद्भावस्तत्सहचरोऽर्वाग्भाव इति अविरुद्धानुपलब्धिभेदमाह॥७३॥ स्वभावादिपदानां द्वन्द्वः तेषामनुपलम्म इति पश्चात षष्ठीतत्पुरुषः समासः ॥७३॥ स्वभावानुपलम्भोदाहरणमाह ॥ ७ ॥ अत्र पिशाचपरमारवादिभिर्व्यभिचारपरिहाराय उपलब्धिलक्षणप्राप्तत्वे मतीति विशेषणमुन्नेयम् ॥ ७४॥ व्यापकानुपलश्चिमाह ॥ १५ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104