Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta

View full book text
Previous | Next

Page 55
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विषयसमुद्देशः। विशेषस्यापि हैविध्यमुपदर्शयति ॥ ६ ॥ दुधेत्यधिक्रियमाणेनाभिसम्बन्धः ॥ ६ ॥ तदेव प्रतिपादयति ॥ ७ ॥ प्रथमविशेषमेदमाह ॥ ८॥ अत्रात्मद्रव्यं वदेहममितिमात्रमेव । न व्यापकं नापि वटकणिकामात्रम् । न च कायाकारपरिणतभूतकदम्बकमिति । तत्र व्यापकत्वे परेषामनुमानम् । अात्मा व्यापक द्रव्यत्वे सत्यमूर्त्तत्वात् आकाशवदिति । तत्र दि रूपादिलक्षणं मूतवं तत्प्रतिषेधो मूर्त्तत्वं तदा मनमानेकान्तः । अथासर्वगतद्रव्यपरिमाणं मूर्त्तत्वं तनिषेधस्तथा चेत् परं प्रति साध्यसमो हेतुः। यच्चापरमनुमानं आत्मा व्यापकः अणु परिमाणानधिकरणले सति नित्यद्रव वातू श्राकाशवदिति। तदपि न साध साधनम् । अणपरिमाणाधिकरणवमित्यत्र किमयं नजर्थः पर्य्यदासः प्रसज्यो वा भवेत्। तत्राद्यपक्षणपरिमाणप्रतिषेधेन महापरिमाणमवान्तररिमाणं परिमाणमात्र वा। महापरिमाणं चेत साध्यसमो हेतः। श्रवान्तरपरिमाणज्चत विरुद्धो हेतुः। अवान्तरपरिमाणाधिकरणत्वं ह्यव्यापकत्वमेव साधयतीति परिमाणमात्रं चेत् तत्परिमाणसामानामङ्गीकर्तव्यम् । तथाचाणु परिमाणप्रतिषेधेन परिमाण सामानाधिकरणवमात्मन इत्युक्तम् । तच्चानुपपन्नम् व्यधिकरणासिद्धिप्रसङ्गात् । न हि परिमाणमामानामात्मनि व्यवस्थितं किन्तु परिमाणव्यक्तिध्वेवेति । न चावान्तरमहापरिमाणाधारतयात्मन्यप्रतिपने परिमाणमात्राधिकरणता तत्र निश्चेतुं शक्या । दृष्टान्तश्च साधनविकलः । श्राकाशस्य महापरिमाणाधिकरणतया परिमाणमात्राधिकरणत्वायोगात् ।। नित्यद्रव्यवच मर्वथा सिद्धम् । नित्यस्य क्रमाक्रमाभ्यामर्थक्रियाविरोधादिति । प्रसज्यपतेऽपि तुच्छाभावस्य ग्रहणोपायासम्भवात् न विशेषण त्वम् । न चागृहीतविशेषणं नाम नाहीतविशेषणाविशेष्ये बुद्धिरिति वचनात् । न च प्रत्यक्षं तद्ग्रहणोपायः सम्बन्धाभावात् । इन्द्रियार्थसनिकर्षजं हि प्रत्यक्षं तनमते प्रसिद्धम् । विशेषणविशेष्यभावकल्पनायाम् प्रभावस्थ नाहीतस्य विशेषणवमिति तदेव दूषणम् । तस्मान्न व्यापकमात्मद्रव्यम् । नापि वटकणिकामात्रम् । कमनीयकान्ताकुचजधनसंस्पशकाले स ल प्रातलामकूपमाह्लादनाकारस्य सुखस्यानुभवात् । अन्यथा मांडीणरोमाज्जादिकार्योदयायोगादाशुवृत्तगलातचक्रवत् क्रमेणैव तत्सुखमित्य नुपपन्नम् । परम्परातः कारणसम्बन्धस्य तत्कारणस्य परिकल्पनायां व्यवधानप्रसङ्गात् । अन्यथा सुखस्य मानसप्रत्यक्षवायोगादिति । नापि पृथिव्यादिचतुष्टयात्मकत्वमात्मनः सम्भाव्यते। अचेतनेभ्यः चैतन्योत्पत्तायोगात् । धारणे द्रवोधातालतणान्वयाभावाच्च। तदहतिबालकस्य स्तनादावभिलाषाभावप्रसङ्गाच्च । अभिलामो हि प्रत्यभिन्नाने भवति । तच्च मरणे स्मरणज्वानुभवे भवतीति पूर्वानुभवः सिद्धः । मध्यवशायां तथैव व्याप्तेः मृतानां रक्षोयक्षादिकुलेषु स्वयमुत्पन्नत्वेन कथयतां दर्शनात् । कोषाविद् भवम्म सेमपलम्भाच्चानादिवेतनः सिद्ध एव । तथाचोक्तम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104