Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta

View full book text
Previous | Next

Page 39
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परोक्षोद्देशा। तत्त्रयोपगमो न वादे । न हि वादकाले शिष्या व्युत्पाद्याः तुत्पन्नानामेव सत्राधिकारा. दिति ॥ ११ ॥ बालव्युत्पत्ताधं तत्त्रयोपगम इत्यादिना शास्त्रेऽभ्युपगतमेवोदाहरणादित्रयमुपपर्शयति ॥ ४२ ॥ दृष्टो अन्तो माध्यसाधनलक्षणो धम्मो अन्वयमुखेन व्यतिरेक हारेण वा यत्र स दृष्टान्त त्यन्वयसंचाकरणात । स दिधेवोपपद्यते ॥ ४२ ॥ सत्रान्वयदृष्टान्तं दर्शयन्नाह ॥ ४ ॥ साध्येन व्याप्तं नियत साधनं हेतुर्यत्र प्रदर्थते व्याप्तिपूर्वकतयेति भावः ॥ ४ ॥ द्वितीयभेदमुपदर्शयति ॥४४॥ असत्यमद्भावो व्यतिरेकः । तत्पधानो दृष्टान्तो व्यतिरेक दृष्टान्तः । साध्याभावे साधनथा. भाव एवेति सावधारणं द्रष्टव्यम् ॥ ४४॥ क्रमप्राप्तमुपनयस्वरूपं निरुपति ॥ ४५ ॥ पक्ष इत्यध्याहारः । सेनायमर्थः । हेतोः पक्षधर्म तोपसंहार उपनय इति ॥ १५ ॥ निगमनस्वरूपमुपदर्शयति ॥ १६ ॥ उपसंहार इति वर्तते । प्रतिज्ञाया उपसंहारः साध्यधर्मविशिष्टलेन प्रदर्शनं निगमनमित्यर्थः । ननु शास्त्रे दृष्टान्तादयो वक्तव्या एवेति नियमानभ्युपगमात कथं तत्त्रयमिह सूरिभिः प्रपत्रितमिति न चोद्यम् । स्वयमनपगमेऽपि प्रतिपाद्यानुरोधेन जिनमतानु पारिभिः प्रयोगपरिपाटगः प्रतिपन्नखात । सा चाज्ञाततत्स्वरुपैः कत्तुं न शकाते प्रति सत्स्वरूपमपि शास्त्रेऽभिधातव्यमेवेति ॥ ४६॥ सदेवं मतभेदेन वि-त्रि-चतुः-पज्वावयवरूपमनुमान हिप्रकारमेवेति दयनारon सदाहविधमेवाह ॥1॥ स्वपरविप्रतिपत्तिनिरासफलत्वात विविधमेवेति भावः ॥ ८॥ स्वार्थानुमानभेदं दर्शयन्नाह ॥ १६॥ साधनात माध्यविज्ञानमनुमानमिति प्रागुक्तं लक्षणं यस्य तथोक्तमित्यर्थः ॥ १९ ॥ द्वितीयमनुमानभेदं दर्शयन्नाह ॥ ५० ॥ तस्य स्वार्थानुमानस्यार्थः साध्यसाधनलक्षणः । न पगशतीत्येवंशीलं तदर्थपरामि तच्च तहचनज्व तम्माज्जातमुत्पन्नं विज्ञानं परार्थानुमानमिति ॥ ५० ॥ ननु वचनात्मकं परार्यानुमानं प्रसिद्धं तत कथं तदर्य प्रतिणदकवचनजनितज्ञानस्य परार्यानुमान त्वमभिधता न संग्रहौमिति न वाच्यम् । अचेतनस्य साक्षात्ममितिहेतुखाभावेन निरूपचरितप्रमाणभावाभावात । मुख्यानुमानहे मूत्वेन तस्योपचरितानुमानव्यपदेशो न वार्यत एव । तदेवोपवरित परार्थालमानलं सहचनस्याचार्यः माह ॥५१॥ उपचारो हि पुख्याभावे सति प्रयोजने निमित्ते च प्रवर्तते । तत्र वचनस्य परार्यानुमानखे निमित्तं तद्धतुत्वम् । तस्य प्रतिपाद्यानमानस्य हेतुस्तद्धेतुस्तस्य भाव स्वम् । तस्मात निमित्तात सहवनमपि परार्यानुमानप्रतिपादकवचनमपि पगर्यानुमानमिति सम्बन्धः। कारणे कार्ययोपचारात । अथवा सत्यतपादकानुमानं हेतुर्यस्य तत्तद्धेहरूस्य भावरूवं शससहचनमपि तथेति सम्बन्धः । अमिन पर कार्य कारणस्योपचार इति शेषः ।वचन For Private and Personal Use Only

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104