Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta

View full book text
Previous | Next

Page 37
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परोक्षोदेशा। इदानौं प्रमाणोभयसिद्धे धर्मिणि किं साध्यमित्याशङ्कायामार ॥२५॥ साध्ये इति शब्दः प्रागहिवचनान्तोऽप्यविशात् एकवचनान्ततया संबध्यते । प्रमाणज्योभयज्ज विकल्प्य प्रमाणहयं ताभ्यां सिद्ध धर्मिणि साधधर्मविशिता साया । अयमर्थः । प्रमाणप्रतिपन्नमपि वस्तु विशिष्टधर्माधारतया विवादपदमारोहतीति माध्यता नातिवर्चत इति । एवमुभयसिद्धेऽपि योज्यम् ॥२५॥ प्रमाणोभर्यामद्धं धम्मिवयं क्रमेण दर्शयन्नाह ॥ २६ ॥ देशो हि प्रत्यक्षण प्रसिद्धः। शब्दस्तूभयसिद्धः । न हि प्रत्यक्षणाग्दिर्भिमिरनियतदिग्देशकालावच्छिन्नाः सर्व शब्दा निश्चेतुं पार्यन्ते ॥ २६ ॥ सर्वदर्शिनस्तु तनिश्चयेऽपि तं प्रत्यनुमानानर्थयात् प्रयोगकालापेक्षया धर्मविशिgधर्मिणः साध्यत्वमभिधाय व्याप्तिकालापेक्षया साधनियमं दर्शयनाच ॥ २० ॥ सुगमम् ॥ २० ॥ धर्मिणोऽपि माध्यत्वे को दोष इत्यत्राह ।। २८॥ उक्तविपर्ययेऽन्यथाशब्दः । धर्मिणः सायखे तदघटनात् । व्याप्सरघटनादिति हेतुः। महि धूमदर्शनात सर्वत्र पर्वतोऽग्निमानिति व्याप्तिः शक्या कर्तुं प्रमाणविरोधात ॥ २ ॥ नन्वनुमाने पक्षप्रयोगस्यासम्मवात प्रसिद्धो धर्मोत्यादिवचनमयुक्तम् । तस्य सामालब्धत्वात् । तथापि तहचने पुनसक्तताप्रसङ्गात । अर्थादापन्नस्यापि पुनर्वचनं पुनरुक्तमित्यभिधानादिति । सौगतस्तत्राह ॥ २६ ॥ सायमेव धर्मस्तस्याधारस्तत्र सन्देहो महानसादिः पर्वतादित तस्थापनोदो व्यवच्छेदसद गम्यमानस्यापि साध्वसाधनयोाप्यव्यापकभावप्रदर्शनान्यथानुपपत्तस्तदाधारस्य गम्यमानस्यापि पक्षस्य वचनं प्रयोगः ॥ २९ ॥ अत्रोदाहरणमाह ॥ ३०॥ साध्येन विशिष्ठो घी पर्वतादिः तत्र साधनधर्मावबोधनाय पक्षधर्मोपसंहारवत । पक्षधर्मस्य हेतोपसंहार उपनयस्तहत इति । अयमर्थः। माध्यध्याप्तसाधनप्रदर्शन तदाधारावगतावपि नियतर्मिसम्बन्धिता प्रदर्शनार्थं यथोपनयतथा साध्यस्य विशिष्टधर्मिसम्बन्धितावबोधनाय पत्तवचनमपौति । किन हेतुप्रयोगेऽपि समर्थनमवश्यं वक्तव्यमसर्मार्थतस्य हेतुवायोगात । तथा च समर्थनोपन्यासादेव हेतोः सामर्थसिद्धत्वात हेतुप्रयोगोऽनकः स्यात् । हेतुप्रयोगाभावे कस्य समर्थन मिति चेत् पक्षप्रयोगाभावे व हेतुर्वर्त्तता इति समानमेतत ॥ ३०॥ तस्मात कार्यस्वभावानुपलम्मभेदेन पक्षधर्मवादिभेदेन च त्रिधा हेतुमुक्का समर्थयमानेन पक्षप्रयोगोऽप्य भ्युपगन्तव्य एव । इत्य मुमेवार्थमाह ॥ ३१ ॥ · को वा वादी प्रतिवादी चेत्यर्थः। किलार्थ वा शब्दः। युक्ता पक्षप्रयोगस्यावश्यम्भावे काः किल न पक्षयति पक्षं न करोयपि तु कोटव । कि कुर्वन् समर्थयमानः । कि कृत्वा हेतुमुखीव न पुनरावेत्यर्थः । समर्थनं हि हेतोमिहत्वादिदोघपरिहारेण स्वसायसाधनसामर्थप्ररूपणप्रवणं वचनम्। तच हेतुप्रयोगोत्तरकालं परेणाङ्गीकृत मिताति वचनम् ॥ ३१ ॥ . ननु भवतु पक्षप्रयोगस्तथापि पक्षहेतुदृष्टान्तभेदेन अवयवमनुमानमिति सांख्याः । प्रतिज्ञाहेतूदाहरणोपनयभेदेन चतुरवयवमिति मौमांसकाः। प्रतिज्ञाहेतृदाहरणोपनय For Private and Personal Use Only

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104