Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परीक्षामुखलघुत्तिः । अयमों न हि भवं सर्वापतया विशेषणमपि तु किञ्चित्कमप्युविध्य भवतीति असिद्ववदिति व्यतिरेकमुखेनोदाहरणम् । यथा प्रसिद्ध प्रतिवाद्यपेक्षया । न तथेष्टमित्यर्थः ॥१८॥ कुत एतदित्याह ॥१९॥ इच्छया खलु विषयीकृतमिष्टमुच्यते । प्रत्याय नाय होच्छा वक्तुरेवेति ॥१९॥ तच साधं धर्मः किज्वातविशिष्ठो धर्मोति पृष्ठे तझे दर्शयन्नाह ॥२०॥ सोपस्काराणि वाक्यानि भवन्ति । ततो ऽयमों लभ्यते । व्याप्तिकालापेक्षया सु पायं धर्मः । क्वचित्प्रयोगकालापेक्षया तु तहिशिष्ठो धर्मी साधः ॥२०॥ अस्यैव धर्मिणो नामान्तरमाह ॥२१॥ ननु स्वधर्मिसमुदायः पक्ष इति पक्षस्वरूपस्य पुगतनेनिरूपितत्वात धर्मिणसहचने कथं न राद्धान्तविरोध इति । नैवं सायधर्माधारतया विशेषितस्य धर्मिणः पक्षखवचनेऽपि दोघानरकाशात । रचनावेचित्रमात्रेण तात्पर्य्यस्यानिराकृतत्वात् सिद्धान्ताविरोधातू ॥३१॥ अत्राह सौगतः। भवतु नाम धर्मी पत्तव्यपदेशभाक् तथापि सविकल्पबुद्धी परिवर्त्तमान एव । न वास्तवः। सर्वत्र वानुमानानुमेयव्यवहारो बुद्धमारुन धर्मधर्मिन्यायेन न वहिःसदसत्त्वमपेक्षत इत्यभिधानादिति निरासार्थमाह ॥२२॥ :: श्रयमर्थः । नेयं विकल्पबुद्धिर्वहिरन्तर्वा नासादितालम्बनभावा धर्मिणं घ्यवस्था. पयति । तदवास्तवत्वेन सदाधारसाध्यसाधन योरपि वास्तवत्वानुपपत्तेः तबद्धः पारम्पर्यणापि वस्तुव्यवस्थानिबन्धनवायोगात । ततो विकल्पेनान्येन वा व्यवस्थापितः पर्वतादि. विषयभावं भजनव धर्मितां प्रदिपद्यत इति स्थितं प्रमिद्धो धम्मोति । तत्प्रसिद्धिश्च कचिदिकल्पतः कचित्रमाणतः कचिच्चोभयत इति नेकान्तेन विकल्पाधिसदस्य प्रमाणप्रसिद्धस्य वा धर्मित्वम् ॥२२॥ विकल्पात्प्रतिपत्ती किं तव साध्यमित्याशङ्कायामाह ॥ २३ ॥ तस्मिन् धर्मिणि । ननु र्मिणो विकल्पसिद्ध सत्ता च तदपेक्षयेतरा सत्ता च ते हे अपि साध्ये सुनिर्णीतासम्भवहाधकप्रमाणबलेन योग्यानुपलब्धिबलेन चेति शेषः ॥२३॥ अत्रोदाहरणमाह ॥ २४ ॥ सुगमम् ।। २४॥ ननु धर्मियसिद्धमत्ता भावाभावोभयधर्माणां प्रसिद्धविसद्धानेकान्तिकखात् अनुमानविषयत्वायोगात् कथं सत्तेतरयोः साधत्वम् । तदुत्तम् । असिद्धो भावधर्मश्चेत् व्यभिचार्य भयाश्रितः । विरुद्धधर्मों भायस्य सा सत्ता साध्यते कथम् ।। इति । तदयुक्तम् । मानसप्रत्यक्ष भावरूपस्येव धर्मिणः प्रतिपनत्वात् । न च ततमिद्धो तमत्त्वस्यापि प्रतिपन्नत्वात् व्यर्थमनुमानम् । तदभ्युपेतमपि वेयात्यातू यदा परो न प्रतिपद्यते तदानुमानस्य साफल्यात् । न च मानसज्ञानात् गगनकुसुमादेरपि सद्भावसम्भावनात ऽतिप्रमङ्गः । तजज्ञानस्य बाधकप्रत्ययव्यपाकृतस्त्ताकवस्तुविषयतया मानसप्रत्यत्ताभासखात् । कथं ताई तुरङ्गशृङ्गादेर्धर्मित्वमिति न चौद्यं र्मिप्रयोगकाले बाधकप्रत्ययादयातू सत्त्वमम्भावनोपपत्तेः । न च सर्वज्ञादौ साधकप्रमाणासत्वेन सत्वं प्रति संशौतिः । सुनिश्चितासम्भवबाधकममाणवेन सुखादाविव सवनिश्चयात् । तत्र संशयायोगात् ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104