Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta

View full book text
Previous | Next

Page 49
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विषयसमुद्देशः । त्रिगुणमविवेकिविषयः सामान्यमचेतनं प्रसवर्मि । व्यक्तं तथा प्रधानं तविपरीतस्तथा च पुमान् ॥ इति वचनात् । तच्च कोवलं प्रधानं महदादिकार्यनिष्पादनाय प्रवर्त्तमानं किमप्यपेक्ष्य प्रवर्तते निरपेक्ष वा। प्रथमपक्ष तन्निमित्तं वाच्यं यदपेक्ष्य प्रवर्तते।। ननु पुरुषार्थ एव तत्र कारणं पुरुषार्थन हेतुना प्रधानं प्रवर्तते। पुरुषार्थश्च इंधा। शब्दाद्युपलब्धिर्गुणपुरुषान्सरविवेकदर्शनज्वेत्यभिधानादिति चेत् सत्यं तथा प्रवर्त्तमानर्माप बहुधानेक पुरुषकृतं कञ्चिदुपकारं समासादयत् प्रवर्ततानासादयहा । प्रथमपक्ष स सपकारस्तस्मानिन्नोऽभिन्नो वा । यदि भिन्नस्तदा तस्येति व्यपदेशाभावः सम्बन्धाभावात् तदभावश समवायादरनभ्युपगमात् । तादात्माच भेद विरोधीति । अथाभिन्न रुपकार इति पक्ष श्राश्रीयते तदा प्रधानमेव सेन कृतं स्यात् । अघोपकारनिरपेक्षमेव प्रधान प्रवर्तते हि मुक्तात्मानं प्रत्यपि प्रवर्तताविशेषात् । एतेन निरपेक्षप्रवृत्तिपक्षोऽपि प्रत्युक्तः सत एव । किञ्च सिद्धे प्रधाने सर्वमेतदुपपन्नं स्यात् । न च तसिद्धिः कुतश्चिनिश्चीयत इति । ननु कार्याणामेकान्वयदर्शनात् एकाकारणप्रभवत्वं भेदानां परिणामदर्शनाचेति तदप्यचासचर्चितम् । सुखदुःखमोहरूपतया घटादेरन्वयाभावादतस्तत्त्वस्येव तथोपलम्भात् । __ अचान्तस्तत्त्वस्य न सुखादिपरिणामः किन्तु तथा परिणममानप्रधानसंसर्गात प्रात्मनोऽपि तथाप्रतिभास इति तदप्यनुपपन्नम् । अमतिभासमानस्यापि संसर्गकखानायां तत्वेयत्ताया निश्चेतुमशक्तः । तदुक्तम् । संसर्गादविभागश्चेदयोगोलकवयित् । भेदाभेदव्यवस्थेवमुच्छिन्ना सर्ववस्तुषु ॥ इति ।। यपि परिमाणाख्यं साधनं तदप्येकप्रकृतिकेषु घटघटीशरावोदज्यनादिषु अनेकप्रकृतिकेषु पठकुटमुकुठशकटादिषु चोपलम्भात् अनेकान्तिकमिति न ततः प्रकृतिसिद्धिः।। तदेवं प्रधानग्रहणोपायासम्भवात् संभवे वा ततः कार्योदयायोगाच यदुक्तं परेण । प्रकृतेमहांसतोऽहङ्कारः तस्माद् गणश्च घोड़शकाः । तस्मादपि षोडशकात् पज्वभ्यः पञ्चभूतानि ॥ इति सृष्टिक्रमो - मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । घोड़शकश्च विकारो न प्रकृतिन विकृतिः पुरुषः ॥ इति स्वरूपाख्यानच्च बन्धनासुतसोरुप्यवर्णनमिवासहिषयत्वादुपेक्षामहति । प्रमूर्तस्थाकाशमा पृथिव्यावश्चककारणकवायोगाच्च । अन्यथा अचेतनादपि पञ्चभूतकदम्बकाचेतन्यसिद्धिश्चार्वाकमतसिद्धिप्रसङ्गात् सांख्यगन्ध एव न स्यात् । सत्कार्यवादप्रतिषेधश्चान्यत्र विस्तरेणोक्त इति नेहोच्यते संक्षपापवादस्यति । तथा विशेषा एव तत्त्वं तेषामसमानैव विशेषेभ्योऽशेषात्मना विश्लेषात्मकत्वात् सामान्यस्यकास्थानेकत्र व्याप्सया वर्तमानस्य सम्भवाभावाच्च । तस्यकव्यक्तिनिष्ठस्य सामस्त्येनोपलब्धस्य सदेव व्यक्तान्तरेऽनुपलम्भप्रसङ्गात् उपलम्भे वा तन्नानात्वायतेयुगपशिनदेशतया सामसत्येनोपलब्धः तहक्तिवदन्यथा व्यक्तयोऽपि भिन्ना माभूवन्निति । ततो बुद्धाभेद एव सामान्यम् । तदुक्तम् । एकात्र दृष्टो भावो हि क्वचिन्नान्यत्र दृश्यते ।। तस्मान्न भिन्नमस्तानात सामान्य बुद्धभेदतः ॥ इति ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104