Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४
परीक्षामुखलघुत्तिः । न हि निरन्वयविनाशे पूर्वक्षणस्य तसो मृताच्छिखिनः कोकायितस्यैव उत्तरक्षण उत्पत्तिर्घटते द्रव्यरूपेण कथञ्चिदत्यक्तरूपस्यापि सम्भवात् । न सर्वथा भावानां विनाशस्वभावलं युक्तम् । न च द्रव्यरूपस्य ग्रहीतुमशकावादभावः तद्ग्रहणोपायस्य प्रत्यभिज्ञानस्य बहुलमुपलम्मात् तत्प्रामाण्यस्य च मागेवोक्तखात् उत्तरकार्योत्पत्तान्यथानुपपत्तेश्च सिद्धखात । ___यच्चान्यत् साधनं सवाख्यं तदपि विपक्षवत् सपनेऽपि समानत्वात् न सायसिद्धिनिबन्धनम् । तथाहि सत्त्वमर्थक्रियया व्याप्तमर्थक्रिया च क्रमयोगपद्याभ्यां ते च क्षणिका. निवर्तमाने वयाप्यामक्रियामादाय निवर्तते सा च निवर्तमाना स्वघ्याप्यं सत्त्वमिति नित्यमेव क्षणिकस्यापि खरविषाणवदसमिति न तत्र सत्त्वव्यवस्था।
न च क्षणिकस्य वस्तुनः क्रमयोगपद्याभ्याम् अर्थक्रियाविरोधोऽसिद्धस्तस्य देशकृतस्य कालकृतस्य वा क्रमस्यासम्भवात् । अवस्थितस्यै कस्य हि नानादेशकालकलाव्यापित्वं देशक्रमः कालक्रमश्वाभिधीयते । न च क्षणिक सोऽस्ति ।
यो यत्रैव स तत्रैव यो यदैव तदेव सः।
न देशकालयोयाप्तिर्भावानामिह विद्यते ॥ इति स्वयमभिधानात ।
न च पूर्वोत्तरक्षणानां एकसन्तानापेक्षया क्रमः सम्भवति । सन्तानस्य वास्तवत्वेन सस्थापि क्षणिकलन कमायोगात् । अक्षणिकरत्वेऽपि वास्तवले तेनैव सत्त्वादिसाधनमनै कान्तिकम् । अवास्तवखेन तदपेक्षः क्रमो युक्त इति । नापि योगपद्यन तत्राक्रिया सम्भवति युगपदेकोन स्वभावेन नानाकार्य करणे तत्कायकवं स्थानानास्वभावकल्पनायां ते स्वभावास्तन व्यापनीयास्तत्रैकोन स्वभावेन तहमाप्तो तेषामेकस्वरूपता नानास्वभावेन चेदनवस्था ।
अकत्रकस्योपादानभाव एवान्यत्र सहकारिभाव इति न खभावभेद इष्यते। तर्हि नित्यस्य कहपस्यापि वस्तुनः क्रमेण नानाकार्यकारिणः स्वभावभेदः कार्यसायं माभूद प्रक्रमात् क्रमिणामनुत्पत्तेनैवमिति चेत् एकानंशकारणा युगपदनेकाकारणमायानेककार्यविरोधादक्रमिणोऽपि न क्षणिकस्य कार्यकारिखमिति ।।
किञ्च भवत्पले मतोऽसतो वा कार्यकारिखम् । सतः कार्यकर्त्तखे सकलकालकलाव्यापिक्षणानामेकक्षणत्तिप्रसङ्गः । हितीयपक्षे खरविघाणादेरपि कार्यकारित्वम् असत्त्वाविशेषात् सत्त्वलक्षणस्य व्यभिचारश्च । तस्मान विशेषकान्तपक्षः श्रेयान् । नापि सामान्यविशेषौ परस्परानपेक्षाविति योगमतमपि युक्तियुक्तमवभाति । तयोरन्योन्यभेदे इयोरन्यतरस्थापि व्यवस्थापयितुमशक्तेः । तथाहि विशेधास्तावत् द्रव्य गुणकर्मात्मानः सामान्यन्तु परापरमेदाद विविधम् । तत्र परसामान्यात सत्तालक्षणाहिशेषाणां भेदेऽसत्त्वापत्तिरिति । तथाच प्रयोगः । द्रव्यगुणकाण्यसद्रूपाणि सत्त्वादत्यन्तं भिन्नत्वात् प्रागभावादिवदिति न सामान्यविशेषसमवायभिचारः । तत्र स्वरूपसत्त्वस्याभिन्नस्य पररभ्युपगमात् ।
ननु द्रव्यादीनां प्रमाणोपपन्नले धर्मिग्राहकप्रमाणबाधितो हेतुर्यन हि प्रमाणेन द्रव्यादयो निश्चीयन्ते तेन तत्सत्त्वमपोति ।
___ अथ न प्रमाणप्रतिपन्ना द्रव्यादयः तर्हि हेसोराश्रयासिद्धिरिति तदयुक्तम् । प्रसङ्गसाधनातू प्रागभावादो हि सवा दोऽसत्त्वेन व्याप्त उपलभ्यते । ततश्च व्याप्यस्य द्रव्यादावभ्युपगमो व्यापकाभ्युपगमनान्तरोयक इति प्रसङ्गसाधने अस्य दोषस्याभावात् । एतेन द्रव्यादौना
For Private and Personal Use Only

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104