Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परीक्षामुखलघुक्तिः । स्थानुमानले च प्रयोजनमनुमानावयवाः प्रतिज्ञादय इति शास्त्र व्यवहार एव । ज्ञानालन्यनशे सहयवहारस्याशक्यकल्पनत्वात ॥५१॥
तदेवं साधनातू साध्यविज्ञानमनुमानमिति अनुमानसामान्यलक्षणम् । तदनुमानं इंधेत्यादिना तत्पकारच सप्रपञ्चम् अभिधाय साधनमुक्तलक्षणापेक्षयकमप्यतिसं पेश भिद्यमानं हिविमित्युपदर्थयति ।। ५२ ॥
सुगममेतत_॥५२॥
सत्रोपलब्धिर्विधिसाधिमानुपलब्धिः प्रतिषेधसाधिकवेति परस्य नियमं विघटयन उपलब्धेग्नुपलब्धेश्चाविशेषेण विधिप्रतिषेधसाधन व माह ।। ५३ ॥
गताथमेतत् ॥ ५३॥ __ इदानीमुपलब्धरपि संक्षेपेण विरुद्वाविरुद्धभेदात् हे विध्यमुपदर्शयन्नविरुद्वोपलव्धेर्दिधो साध्ये विस्तरतो भेदमाह ॥ ५४ ॥
पूर्वच उत्तरज्च मह चेति हुन्छः । पूर्वोत्तरमहा इत्येतेभ्यश्चर इत्यनुकरणमिशः । चन्द्वात परः श्रूयमाणः चरशब्दः प्रत्येकमभिसंबध्यते। तेनायमर्थः। पूर्व चरोत्तरचरसहचरा इति । पश्चाइमाप्यादिभिः सह इन्द्वः ॥ ५४॥
अत्राह सौगतः । विधिसाधनं विविधमेव स्वभावकार्यभेदात् । कारणस्य हु कार्याविनाभावाभावाइलिङ्गत्वम् । नावश्यं कारणानि कार्यावन्ति भवन्तीति वचनात । अप्रतिबद्धसामर्थस्य कार्य प्रति गमकवमित्यपि नोत्तरं सामर्थस्थातौन्द्रियतया विद्यमानयापि निश्चेतुमशकवादिति ।।
सदसमौक्षिताभिधानमिति दर्शयितुमाह ॥ ५५ ॥
प्रास्वाद्यमानादिरसात्तननिका सामग्रानुमीयते । ततो स्पानुमानं भवति । प्राक्तनो हि रुपक्षणः सजातीयं रुपक्षणान्तरलतणं कायं कुर्वन्नेव विजातीयं ग्सलक्षणं कार्य करोतौति रुपानुमानमिच्छशिरिष्टमेव किज्जित कारणं हेमुः। माक्तनस्य रुपक्षणस्य मजातोयरुपक्षणान्तराव्यभिचारात् । अन्यथा रससमानकालं रूपप्रतिपत्तेरयोगात् । न धनुकूलमात्रमन्तातणमास वा कारणं लिङ्गमिष्यते । येन मणिमन्तादिना सामर्थप्रतिबन्धात । कारणान्तरवेकरून वा कार्यव्यभिचारित्वं स्यात_। द्वितीयक्षणे कार्य प्रत्यक्षीकरणे नानुमानानर्थक वा कार्याविनाभावितया निश्चितस्य विशिष्ट कारणस्य पुत्रादेर्लिङ्गखेनाङ्गीकरणात् । यत्र सामाप्रतिबन्धः कारणान्तरावेकल्पच निश्चीयते तस्यैव लिङ्गखं नान्यस्येति मोक्तदोषप्रसङ्गः ॥१५॥
. हदानों पूर्वोत्तरचरयोः स्वभावकार्यकारणेघवनन्तर्भावात भेदान्तरत्वमेवेति दर्शयति ॥ ६ ॥
तादात्म्यसम्बधे साध्यसाधनयोः स्वभावडेतावन्तर्भावः । तदुत्पत्तिसम्बन्धे च कार्य कारणे वान्तर्भावो विभाव्यते । न च तदुभयसम्भवः कालव्यवधाने तन्नुपलब्धः । सहभाविनोरेव तादात्म्यसम्भवात अनन्तरयोरेव पूर्वोत्तरक्षणयोः हेतुफलभावस्य दृखात् व्यवहितयोस्सदघटनात ॥५६॥
ननु कालव्यवधानेऽपि कार्यकारणभावो दृश्यत एव । यथा जाग्रत्मबुद्धदशाभाविपबोधयोमरणारिष्ठयोति तत्सरिहारार्थमाह ॥
सुययमेतत ॥१७॥
For Private and Personal Use Only

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104