Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta

View full book text
Previous | Next

Page 42
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४ परीक्षामुखलघुत्तिः । शिंशपावं हि वृक्षवेन व्याप्तं तदभाव तहशिंशपाया अप्यभावः ॥ १५ ॥ कार्यानुपलब्धिमाह ॥ ६ ॥ प्रतिबद्धसामयं हि कार्य प्रत्यनुपहतशक्तिकसमुच्यते तदभावश्च कार्यानुपजम्मादिति ॥ १६ ॥ कारणानुपलब्धिमाह ॥७॥ माह ॥ ७८ ॥ उत्तरचरानुपलब्धिमाह ॥ ७९ ॥ तत एव कृत्तिकोदयानुपलब्धेरेव ॥ १९॥ सहचरानुपलब्धिः प्राप्तकाले त्याह ।। ८० ॥ विरुद्ध कार्य्याद्यनुपलब्धिर्विधो सम्भवतीति प्राचताणस्त दास्तय एवेति तानेव प्रदर्शयितुमाह ॥ १ ॥ विरुद्धकाऱ्यांद्यनुपलब्धिविधौ सम्भवतीति विरुद्धकार्यकारणस्वभावानुपलब्धिरिति तत्र विरुद्धकाउनुपलब्धिमाह ॥२॥ व्याधिविशेषस्य हि विसद्धस्तदभावस्तस्य कार्यं निरामयचेष्टा तस्यानुपलब्धिरिति विसद्धकारणानुपलब्धिमाह ॥ ३ ॥ दुःखविरोधि सुखं तस्य कारणमिष्टसंयोगः तदनुपलब्धिरिति विरुद्धस्वभावानुपलब्धिमाह ॥४॥ अनेकान्तात्मकविरोधी नित्याद्यकान्तः। न पुनस्तहिषयविज्ञानम्। तस्य मिथ्याज्ञानरूपतयोपलम्मसंभवात् । तस्य स्वरूपमवास्तवाकारस्तस्यानुपलब्धिः ॥८४ ॥ ननु च व्यापकविरुद्धकार्यादीनां परम्परया विरोधिकाऱ्यांदिलिङ्गानाञ्च बहुलमुपलम्भसम्भवात्तान्यपि किमिति नाचायसदाहुतानि इत्याशङ्कायामाह ॥५॥ अत्रैवैतेषु कार्यादिग्वित्यर्थः ॥ ८॥ तस्यैव साधनस्योपलक्षणार्थ उदाहरणद्वयं प्रदर्शयति ॥८६॥ एतच्च किंसंज्ञिक क्वान्तर्भवतीत्याशंकायामाह ॥ ८ ॥ अन्तर्भावनौयमिति सम्बन्धः ॥ ८॥ शिवकस्य हि कायं छत्रकं तस्य कार्य स्थासः । इति दृष्टान्तहारेण द्वितीयमुदाहरति ॥८॥ मृगक्रीडनस्य हि कारणं मृगस्तस्य विरोधी मुगारिस्तस्य कायं तच्छब्दनमिति । इदं यथा विरुद्धकायापलब्धावन्तभवति तथा प्रकृतमपौत्यर्थः ॥ ८॥ बालव्युत्पत्ताय पञ्चावयवप्रयोगः इत्युक्तम् । व्युत्पन्न प्रति कथं प्रयोगनियम इति शङ्कायामाह ॥ ८॥ व्युत्पन्नस्य व्युत्पन्नाय वा प्रयोगः क्रियते इति शेषः । तथोपपत्ता तथा साध्ये सत्येव उपपत्तिस्तया अन्यथानुपपत्तव वा अन्यथा साध्याभावे ऽनुपपत्तिस्तया ॥ ८ ॥ तामेवानुमानमुद्रामुन्मुद्रयति ॥ ९०॥ ननु ततिरिक्तदृष्टान्तादेरपि व्याप्सिप्रतिपत्तावुपयोगित्वात् व्युत्पन्नापेक्षया कथं तदप्रयोग इत्याह ॥ १ ॥ हिशब्दो यस्मादर्थ । यस्माद् यथा व्याप्तिग्रहणं व्याप्तिग्रहणनतिक्रमेणैव हेतुप्रयोगो For Private and Personal Use Only

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104