Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परीक्षामुखलघुत्तिः । धादिशब्देन
पयोऽम्बुभेदी हंसः स्यात घटपादैर्धमरः स्मृतः । सप्तपर्णस्तु तत्त्वज्ञविईयो विषमच्छदः ।। पञ्चवर्ण भवेद्रनं मेचकाख्यं पृथुस्तनौ। युवतिश्चैकशृङ्गोऽपि गण्डकः परिकीर्तितः ॥
शरभोऽप्यष्टभिः पादः सिंहश्वासमटान्वितः । इत्येवमादिशब्दश्रवणातू तथाविधानेव मरालाहौनवलोक्य तथा सत्यापयति पहा सहा तत्सडुलनमपि प्रत्यभिज्ञानमुक्तं दर्शनमरणकारणत्वाविशेषात् परेषान्तु सस्प्रमाणमेवोपपद्यते । उपमानादौ तस्यान्तर्भावाभावात ॥ ६॥
प्रयोहोऽवसरप्राप्त इत्याह ॥ ७॥
उपलम्भः प्रमाणमात्रमत्र पद्यते। यदि प्रत्यक्षमेवोपलम्भशब्देनोच्यते सदा साधनेष्वनुमेयेषु व्याहिज्ञानं न स्यात् । अथ व्याप्तिः सोपसंहारण प्रतीयसे । सा कथमतीन्द्रियस्य साधनस्यातीन्द्रियेण साध्येन भवेदिति । नैवं प्रत्यक्षविषयेष्विव अनुमान विषयेज्वपि व्याप्सरविरोधात् । तजज्ञानस्याप्रत्यक्षत्वाभ्युपगमात् ॥ ॥
उदाहरणमाह॥८॥ सुगमम् ॥८॥ इदानीमनुमान क्रमायातमिति तल्लक्षणमाह ॥६॥ साधनस्य लक्षणमाह ॥१०॥
ननु त्रैरुप्यमेव हेतोर्लक्षणं तस्मिन् सदेव सोरसिद्धादिदोघपरिहागेपपत्तेः । सथाहि । पक्षधर्मत्वमसिद्धवयवच्छे दार्थमभिधीयते । सपक्ष रुवन्तु विरद्धखापनोदार्थम् । विपक्षे चासत्त्वमेवानेकान्तिकादामार्थमिति । तदुक्तम् -
हेतोस्त्रिज्वपि रूपेषु निर्णपस्तेन वर्णितः ।
असिद्धविपरीतार्थव्यभिचारिव्यपेक्षतः॥ इति । तदयुक्तम् । अविनाभावनियमनिश्चयादेव दोपत्रयपरिहारोपपत्तः। प्रति नाभावोद्यन्यथानुपपन त्वम् । तच्चासिद्धस्य न सम्भवत्येव । अन्यथानुपपनसमरुिद्धस्य न सिद्धपति इत्यभिधानात् । नापि विरुद्धस्य तल्लत्तणखोपपत्तिविपरीतनिश्चिताविनाभाविनि यथोक्तसाध्याविनाभावनियमलक्षणस्यानुपपत्तेविरोधात् व्यभिचारिण्यपि न प्रकृतलक्षणा. वकाशस्तत एव ततोऽन्यथानुपपत्तिरेव श्रेषसी न विरूपता। तस्यां सत्यापि यथोक्तलक्षणाभावे वेतोर्गमकलादर्शनात् । तथाहि म श्यामस्तत्पुत्रवादितरतत्पुत्रवदित्यत्र रुप्यसम्भवेऽपि न गमकत्वमुपलक्ष्यते ।
अघ विपक्षागातिनियमवती तत्र न दृश्यते । ततो न गमकत्वमिति । तदपि मुग्धविलषितमेव तस्या एवाविनाभावरूपत्वात् । इतररुपमद्भावेऽपि तदभावे हेतोः समायसिद्धि प्रति गमकवानिष्टौ सेव प्रधानं लक्षणमुपलक्षणीयमिति । तत्सद्भावे चेतररूपहयनिरपेक्षतया गमकत्वोपपत्तश्च । यथा सन्ताहतवादिनोऽपि एमाणानौष्टा. निष्टसाधनदूषणान्यथानुपपत्तः। न चात्र पक्षधर्मखं सपक्षान्वयो वास्ति । केवलमविनाभावमात्रेण गमालमतोते।
परयपरमुक्तं पर पतधर्माताभावेऽपि काकस्य बाणगंडवलः मासाव इत्यस्यापि
For Private and Personal Use Only

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104