Book Title: Parikshamukh Sutram
Author(s): Manikya Nandi, Anantvirya, Satishchandra Vidyabhushan
Publisher: Calcutta
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
परोक्षोदेशः ।
२५
बालभाषितमेव पूर्वोक्तदोषानिवृत्तेः । तथाहि क्रमवर्त्ति विवर्तजातमखिलमपि युगपदुपद्येतापेक्षणीयस्य सहकारिणोऽपि तत्साध्यत्वेन यौगपद्यसम्भवात् । उदाहरण वैषम्यज्य | वादेः कादाचित्कस्व हेतु जनितस्य नियत शक्तात्मकत्वोपपतेरन्यत्र नित्यव्यापिसमर्थकस्वभावकारणजन्यत्वेन देशकाल प्रतिनियमस्य कायै दुरुपपादात् ।
Acharya Shri Kailassagarsuri Gyanmandir
तदेवं ब्रह्मणोऽद्धिौ वेदानां तत्सुतमबुद्धावस्यात्वप्रतिपादनं परमपुरुषाख्यमहासूतनिःश्वसिताभिधानञ्च गगनारविन्दमकरन्दव्यावर्णनवदन वर्धयार्थविषयत्वादुपेक्षामर्हति । यश्चागमः प्रमाणं सव्र्व्वं वै खल्विदं ब्रह्मेत्यादि । ऊर्णनाभ इत्यादि च । तत्सर्व्वमुक्तविधिना श्रद्धेत विरोधीति नावकाशं लभते । न चापौरुषेय श्रागमोऽस्तीत्यने प्रपञ्चयिष्यते । समान पुरुषोत्तमोऽपि विचारणां प्राज्वति ॥
प्रत्यक्षेतरभेदभिन्नममलं मानं दिधवोदिसं
देवे दिव्यगुणैः विचार्य्य विधिवत् संख्याततेः संग्रहात् । मानानामिति तद्विप्यभिहितं श्रीरत्ननन्दाचयेः साख्यानमदो विशुद्धधिषणे बोद्धव्यमव्याहतम् ॥ मुख्यसंव्यवहाराभ्यां प्रत्यक्षमुपदर्शितम् । देवोक्तमुपजीवद्भिः सूरिभिर्धापितं मया ॥
इति परीक्षामुखस्य लघुवृत्ती द्वितीयः समुद्देशः ॥ ० ॥
अथेदानीमुद्दिष्टे प्रत्यक्ष तरभेदेन प्रमाणद्वित्वे प्रथमभेदं व्याखाय इतरद् व्याचष्टे ॥ १ ॥ उक्त प्रतिपक्षमितरशब्दो ब्रूते । ततः प्रत्यक्षादितरदिति लभ्यते । तच्च परोमिति ॥ १ ॥ तस्य च सामग्रीस्वरूपे निरुपयन्नाह ॥ २ ॥
प्रत्यक्षादिनिमित्तमित्यादिशब्देन परोक्षमपि गृह्यते । तच्च यथावसरं निरुपदिष्यते । प्रत्यक्षादिनिमित्तं यस्येति विग्रहः । स्मृत्यादिषु द्वन्द्वः । ते भेदा यस्येति विग्रहः ॥ २ ॥ तत्र स्मृतिं क्रमप्राप्तां दर्शयन्नाह ॥ ३ ॥
संस्कारस्योद्बोधः प्राकटनम् । स निबन्धनं यस्याः सा तथोक्ता । तदित्याकारा तदित्युलेखिनी । एवंभूता स्मृतिर्भवतौति शेषः ॥ ३ ॥
उदाहरणमाह ॥ ४ ॥
प्रत्यभिज्ञानं प्राप्तकालमाह ॥ ५ ॥
अत्र दर्शनस्मरणकारणकत्वात् सादृश्यादिविषयस्यापि प्रत्यभिज्ञानत्वमुक्तम् । येषान्तु पोयविषयमुपमानाख्यं प्रमाणान्तरं तेषां वेलक्षख्यादिविषयं प्रमाणान्तरमनुषज्येत । संघाची कम् ।
उपमानं प्रसिद्धार्थ साधम्र्म्यात् साध्यसाधनम् । धर्म्यात् प्रमाणं किं स्यात् संज्ञिप्रतिपादनम् ॥
इदमल्यं महद्वृरमासन्नं प्रांशु नेति वा ।
व्यपेक्षातः समतेऽर्थ विकल्पः साधनान्तरम् ॥ इति ॥ ५ ॥
क्रमेणोदाहरणं दर्शया ॥ ६ ॥
For Private and Personal Use Only

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104