Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
१९०
पञ्चसूत्रोपनिषद् रोगपीडा, तथा तथाऽऽरोग्यसामग्र्यभिलाषेण दृढतरेणादरेण यतते चिकित्सायाम् । सहर्ष सहते शिरावेधव्यथाम् । प्रीत्या तितिक्षते क्षारक्षेपपीडाम् । ___ एवमनेककष्टभावेऽपि - रोगोपशमेनानन्दमयमारोग्यमवाप्यते - इत्यवगमेनेष्टारोग्यलेशयोगेन च न व्याकुलीभवति । नाप्यधैर्यम सहिष्णुत्वं वा प्रतिपद्यते । किन्तूत्साहसचिवः कारयति रोगचिकित्साम् । बहुमानं च धारयति वैद्ये, यथा - एषोऽगदकारो मम महत्या रोगपीडाया अपनेता । नानेनारोग्यमानं दत्तं मह्यम्; अपि तु वाणिज्य-भोगविलासाद्यपि, तदन्तरेण तदसम्भवात् - इति । तदेतद् दृष्टान्तमुक्तम्, अधुना दार्टान्तिकमाह - .
(१२) कर्मरोगचिकित्सा सूत्र : एवं कम्मवाहिगहिए अणुभूअजम्माइवअणे विण्णाया दुक्खरूवेणं निविण्णे तत्तओ । तओ सुगुरुवयणेण अणुठठाणाइणा तमवगच्छिअ पुतविहाणओ पवन्ने सुकिरिअं पव्वज्जं, निरुद्धपमायायारे, असारसुद्धभोइ, मुच्चमाण कम्मवाहिणा, निअत्तमाणिट्ठबिओगाइवेअणे, समुवलब्भ चरणाऽऽरोग्गं पवड्ढमाणसुहभावे तल्लाभनिव्वुइ, तप्पडिबंधविसेसओ परीसहोवसग्गभावे वि तत्तसंवअणाओ कुसलासयवुढ्ढीए थिराऽऽसयत्तेण धम्मोवओगाओ सयाथिमिए तेउल्लासाए पवड्ढई ।
एवं कर्मव्याधिना गृहीतोऽस्ति जीवः । अनन्तशोऽनुभूता

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324