Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
पञ्चसूत्रोपनिषद्
२०७ कुत्राप्यनुचितप्रवर्त्तनं स्यात्तस्य, एवमेव तच्छुभयोगस्य ज्ञानदशानुप्रवेशसम्भवात् । न ह्यनुचिताचरणभावे ज्ञानदशागन्धोऽपि, तादृशाचरणस्यैव स्पष्टतया मौढ्यलक्ष्मत्वात् । सति च मौढ्येऽशुभो भवत्यनुबन्धः । __ ननु चायुक्त एष आग्रहः, यज्ज्ञानसद्भावेऽल्पाऽपि न भवत्येवानुचितप्रवृत्तिरिति चेत् ? न, न ज्ञस्तदारभते यद्विनाशयति । विनाशाभावापादनार्थं कर्त्तव्योचितप्रवृत्तिः, निवर्तितव्यं चानुचितप्रवृत्तेः । न ह्यतोऽन्यथा सम्भवी विनाशपरिहारः । अनुचिताचरणेनैव क्लिश्यते जीवः, रावणवत्, रोहगुप्तवच्च न ह्येतदाचरणभावे ज्ञानदशासद्भावोऽभ्युपपत्तुं युक्तः ।
अत एवाह-अत्र - ज्ञानयुक्तानुष्ठाने भावः - सदन्तःकरणलक्षणः प्रवर्तकः, न मूढहृदयमिति भावः । यदि त्वन्तःकरणं मोहद्वेषेाऽऽसक्तिमदमायादैन्याद्यशुभभावसचिवं स्यात्, तदनुभावकलङ्कितं वा स्यात्, तदा धर्मप्रवृत्तिसद्भावेऽपि दुर्घटा सज्ज्ञानयुक्तता । तथाविधधर्मव्यापारप्रवर्त्तिका या काचिदपि मोहवासना भवति । एवञ्च धर्मप्रवृत्तित्वमेव तस्यामनुपपन्नम्, सज्ज्ञानमूलकत्वात्तात्त्विकस्य धर्मयोगस्य । स च सदन्तःकरणेन प्रवर्त्तते । अतः प्रधानमिदम् । एतदवगम्य धर्मप्रवृत्तेः प्रागेव पवित्रीकर्त्तव्यं हृदयम् | यथा न कापि मलिनवासना हृदि स्थिति बनीयात् । ततश्च सा धर्मप्रवृत्तिः सज्ज्ञानसचिवा भवेत् । ततोऽपि मोहवासनानिर्विण्णं चित्तं तस्यामेकायनभावमुपेयात् । न हि पाण्डित्यं सज्ज्ञानम्, अपि त्वल्पाऽपि शुद्धसंवित्तिपरिणतिरिति ध्येयम् । सैव पारमार्थिक

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324