Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
२४०
पञ्चसूत्रोपनिषद् पुव्वपओगेण अलाउप्पभिइभावओ निअमो अओ चेव अफुसमाणगईए गमणं । उकरिसविसेसओ इअं । . मोक्षस्वरूपे न्याय-वैशेषिकमतम् - विभु आत्मपरिमाणम् । सर्वदिग्व्यापी भवत्यात्मेति भावः । ज्ञानशून्यश्चात्मस्वभावः । नास्य कुत्रापि संसरणं भवति मुक्तियोगे । आत्यन्तिकदुःखध्वंसात्मकं विशेषगुणोच्छेदात्मकं मुक्तिस्वरूपम् - इति ।
नैतन्मतं युक्तिसङ्गतम्, ज्ञानसुखादीनामात्मगुणानां शरीरमात्र उपलब्धेस्तद्विभुत्वायोगात्, देहमात्रप्रमाणत्वसिद्धेश्च । ज्ञानादिसर्वगुणोच्छेदरूपस्य मोक्षस्य प्राथनीयत्वायोगादस्पृहणीया च स्यादेषा मुक्तिः | अपि च ज्ञानशून्यत्वे गतमात्मनश्चैतन्येनापि । चैतन्यमेवात्मनोऽजीवभिन्नत्वे नियामकम्, तदभावे च जडतामेवोपेयादात्मा । न चेष्टापत्तिरिति वाच्यम्, स्वभावापगमासम्भवात् । किञ्चाऽऽगन्तुकश्चेत् स्याच्चैतन्यम्, तदाऽचेतनेऽपीन्द्रियादौ तदागमसम्भवः, निर्विशेषादिति ।
मोक्षस्वरूपे साङ्ख्यमतम् - ज्ञानसुखादयस्तु प्रकृतिधर्माः, न त्वात्मन इति ।
एतदप्ययुक्तम्, ज्ञानाभावे चैतन्यस्याप्ययोगात्, मुक्तिपीठिकारूपेणोपवर्णितानामृतम्भरप्रज्ञा - सम्प्रज्ञाता-ऽसम्प्रज्ञातसमाधितत्त्वनिदिध्यासनादीनामप्यघटनाच्च । किञ्च पुष्करपलाशवनिर्लेपस्यात्मनो मोक्षोऽपि कल्पनामात्रमेव पर्यवस्यतीति ।
मोक्षस्वरूपे वेदान्तिमतम् - आत्मनः शुद्धपरमब्रह्मावस्था मोक्षः । स च निर्गुणो निर्धर्मः सजातीयादिभेदशून्यश्च ।

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324