Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 287
________________ २३८ पञ्चसूत्रोपनिषद् निवृत्तस्वभावोऽस्तीत्यभ्युपगमात् । तथा च स्वभावसद्भावान्निराधारा स्यान्निवृत्तिः । स्वसत्तायां विद्यमानायां नाशावस्थानायोगात् । यदि तु - पश्चात्काले चरमक्षणसत्तैव न भवति - इत्युच्यते, तदाऽनन्वयस्स्यान्निवृत्त्याः, केनापि सह तस्या अन्वयस्य - सम्बन्धस्याभावात् । एवञ्च चरमक्षणस्य निवृत्तिरितिव्यपदेशानुपपत्तिः । तदेते दोषा द्रव्यवियुतपर्यायमात्राभ्युपगमेऽभिपतन्ति, न तु द्रव्यस्याप्यभ्युपगमे । तथाहि - दीपनिवृत्तावुष्णस्पर्शाधुपेतानां ज्योतिर्मुद्गलानां शीतस्पर्शाद्युपेतभस्मादिपर्यायेषु या परिणतिः, सैव दीपंनिवृत्तिः, अत्र हि पुद्गलधर्मान्वयः । पर्यायमात्रोपगमेऽवश्यं स्याद् वज्रलेपायमानाऽनन्वयप्रसक्तिरिति । किञ्च स्वभावस्यापर्यनुयोज्यत्वमपि स्वतोऽनन्यत्वात्तस्य, अन्यथा स्वभावपदसान्वर्थत्वायोगात् । किन्तु चरमक्षणनिवृत्त्यनन्वयलक्षणदोषसद्भावेऽपि तथास्वभावकल्पनं दुराग्रह एव । प्रतिक्रुष्टश्चैष विद्वद्भिः । यथा गुणानामन्वय आधारभूतं द्रव्यमन्तरेण न घटते, एवं निवृत्तिरपि निराधारा न सङ्गतिमङ्गति । तथाहि - गोरसद्रव्यसद्भाव एव दुग्धनिवृत्तिदध्युत्पत्तिश्च घटते । अतः पर्यायमात्रैकान्तवादेऽनन्वयदोषानुषङ्गः | अपि च वस्तुनो निवृत्तिरेव भवन्मते वस्तुस्वभावः, एवञ्च यत्र क्षणे सर्वनिवृत्तिस्तत्र कस्यान्वय इत्यन्वयाभावः | यथा कटकात्कुण्डलनिर्मितौ सुवर्णद्रव्यमेव स्थास्नु

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324