Book Title: Panchsutrop Nishad
Author(s): Bhuvanbhanusuri, Kalyanbodhisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
२४५
पञ्चसूत्रोपनिषद्
ननु एवमभव्येभ्यः को विशेषो भव्यानामित्यत्राऽऽहप्रतिमायोग्यदारुनिदर्शनेन - इति । तथाहि तुल्यायां प्रतिनिष्पत्तौ विशेषो भवति काष्ठयोः । एकं दारु प्रतिमायोग्यम्, ग्रन्थ्यादिशून्यत्वात् । न तु तदन्यत्, ग्रन्थ्यादियुक्तत्वात् । अयोग्यात्तु काष्ठात्प्रतिमा नैव भवति । योग्यादपि सर्वस्मान्न भवति । यथा स्वयम्भूरमणद्वीपसत्कमृत्तिकाभिर्योग्याभिरपि न घटनिष्पत्तिभवति । नापि वन्ध्यत्वरहितसुशीलविधवायाः पुत्रोत्पत्तिर्भवति । न चैवं तथाविधयोग्यतैव तस्या नास्तीति । विद्वदङ्गनादिसिद्धमेतत् । __ अथ भव्यत्वं निवृत्तिस्वभावं वा नित्यं वा ? नित्यत्वे मोक्षेऽपि तत्प्रसक्तिः, एवञ्च मोक्षेऽपि मोक्षगमनयोग्यत्वसद्भावे परमार्थतो मोक्षस्यैवानुपपत्तिः । निवृत्तिस्वभावं चेत्, तदा प्रथमत एव तेन निवृत्तेन भाव्यम्, तत्स्वाभाव्यात् । अथ मा भूदेष दोष इति प्राप्तसामग्रीकं तन्निवर्त्तत इत्युच्येत, तदा सापेक्षतया तत्स्वाभाव्यमेव तस्यानुपपन्नं स्यात् । एवमुभयथाप्यसिद्धिः भव्यत्वस्य इति स्थितम् । .
मैवम्, उक्तविकल्पजालस्य व्यर्थत्वात् । यद्यपि न भव्यत्वं नित्यम्, जीवस्य सिद्धिगमने सति निवर्त्तनस्वाभाव्यात् । तथापि व्यवहारेणैतज़्जीवस्वभावभूतमुच्यते । निश्चयतस्तु सदा स्थास्नुस्वभावा ज्ञानादय एव जीवस्वभावभूताः । व्यवहारो ह्येवं व्यवस्थितः, यथा - न कर्माधीनं भव्यत्वम्, अपि तु सहजं जीवयोग्यतारूपम्, अतः स्वभावभूतमेतत्, न चैतदभव्येषु भवति । उपायैभव्यत्वपरिपाकं कृत्वाऽऽसाद्यते मोक्षफलमित्यादि प्रागुक्तमेव ।

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324